SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ नात्र प्रकरणे प्रकीर्तिता इति स्वयमेव प्रलपद्भिः कलहायितमाकलय्य महोपाध्यायश्रीधर्मसागरगणिभियंचिंत्ययं वाग्विलासो दिव्यानुभावादेव प्रादुर्भूतस्ततः ठा. सदयवच्छगृहे विनयसागरगणयो जीर्णताडीयपुस्तकमांडागारशुद्धयर्थ नियोजितास्तैश्च तत्र गत्वा श्रीमहावीरशासनं जयत्विति प्रतिज्ञां कृत्वा च श्रीविजयदानसूरीश्वरश्रीहीरविजयसूरीश्वरनाम्नी स्मरद्भिः स्वहस्तविन्यासे शासनदेवतार्पितमिव प्रथमत इदममेव पुस्तकमवाप्तं, तत एतत्पुस्तकप्रवर्तनभीत्या खरतरैर्वृहच्छालिकलिंगिकाः प्रेरिताः, तैश्चास्माकीनं पुस्तकमतत् त्वरितमर्पत्वन्यथा महती हानिर्भविष्यतीति कलहायितं । ततस्तस्य पश्चादर्पणाय त्वरितं सं. १६०६ ( १६१६) वर्षे प्रा. श्विनसितत्रयोदश्यां लिखितं । पश्चात तत्त्वतरंगिण्यामप्येतद्ग्रंथोक्तानुसारेण सभ्याशंकानिराकरणवादः प्रकारान्तरेण विरचि. तस्तत्प्रकरणकर्तृभिरिति विद्वद्वरैरेतग्रंथे वाच्यमाने यत्पुण्यं तदेतत्प्रशस्तिलिपिकर्मकर्तुः सकलवाचकशेखरमहोपाध्यायश्रीधर्मसागरंगणिचरणाम्भोजचंचरीकायमाणविवेकविमलस्याप्यनुमोदनाद्भवत्विति भद्रम् ।। स्तंभतीर्थे संवत् १६८३ वर्षे वैशाख वदि २ रवौ श्रे० लालजीलिखितं ॥ આ પ્રશસ્તિ ઉપરથી જાણવા જેવી આ હકીકતે મળે છે – १ उत्सूत्रकंदकुदाल मा नाम गुरूतत्त्वप्रदीप तु. २ उत्सूत्रकंदकुदाल य धर्मसानो मनासो नटिं, परन्तु તે સદયવચ્છ નામના ગૃહસ્થના પ્રાચીન ભંડારમાંથી નિકળ્યા હતા. ૩ વિનયસાગરને તે ગ્રંથ પ્રાપ્ત થયા હતા અને હની વિમલસાગર, જ્ઞાનવિમલ, વિનયસાગર અને વિવેકવિમલે સ ૧૬૧૬ ના આસો સુ ૧૩ ના દિવસે નકલ કરી લીધી હતી. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.004604
Book TitleAetihasik Ras Sangraha Part 4
Original Sutra AuthorN/A
AuthorVijaydharmsuri
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year
Total Pages302
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy