________________
श्री ऋषिमंडलस्तोत्रम्
आयताक्षरसंलक्ष्यमक्षरं व्याप्प यत्स्थितं । अग्निज्वालासमं नादं बिंदुरेखासमन्वितं ।। १ ।।
अग्रिज्वालासमाकान्तं मनोमलविशोधनं ।
देदीप्यमानं हृत्पद्म, तत्पदं नौमि निर्मलं ।। २ ॥ पूर्व प्रणवतः सांतः सरेफो द्वयब्धि पंचषान् । सप्ताष्टादशसूर्योकान् श्रितो विंदुस्वरान् पृथक् ।। ९ ।।
पूज्यनामाक्षराद्यास्तु पंचातो ज्ञानदर्शनं ।
चारित्रेभ्यो नमो मध्ये ह्रीं सांतः समलंकृतः ।। १० ।। મૂળમંત્રઃ
___अ सि आ उ सा सम्यग्
दर्शन ज्ञान चारित्रेभ्यो ह्रीं नमः हूँ ने अनु स्व२ नं. २, ४, ५, ६, ७, ८, १० मने १२
લગાડવાથી આ મૂળમંત્રની રચના થાય છે.
स्वर
अ आ इ ई उ ऊ ए ऐ ओ औ अं अः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२
નવપદની અભૂત રચના पूर्व दिशाना समां - सिद्ध - ॐ ह्री सिद्धेभ्यः स्वाहा इक्षि। हिना समां . मायार्य - ॐ ही आचार्येभ्यः स्वाहा पश्चिम हिशाना समi - Gपाध्याय . ॐ हीं उपाध्यायेभ्यः स्वाहा उत्त२ हिान ६समां . सर्व साधु - ॐ ही सर्वसाधुभ्यः स्वाहा मनिओना सभा - शन - ॐ ह्रीं दर्शनाय स्वाहा नैऋत्य ओएन। समi - शान - ॐ ह्री ज्ञानाय स्वाहा वायव्य ओएना समां - यारित्र - ॐ ह्रीं चारित्राय स्वाहा
शान राना समां . त५ . ॐ ह्रीँ तपस स्वाहा શ્રી સિદ્ધચક્ર મહામંત્રમુ:
30
શ્રુતસરિતા Jain Education International 2010_03
For Private & Personal Use Only
www.jainelibrary.org