________________
येनाभेदप्रणयसुभगा सा ज्ञमज्ञं च रक्षेत् ||७|| प्राणायामैः किमतनुमरुन्निग्रहक्लेशचण्डैः किं वा तीव्रव्रतजपतपः संयमैः कायदण्डैः ॥ ध्यानावेशैर्लयपरिणतैर्भ्रातृभिः किं सुषुप्तेरेका भक्तिस्तव शिवकरी स्वस्ति तस्यै किमन्यैः ||८|| मोहध्वान्तप्रशमरविभा पापशैलैकवज्रं । व्यापत्कन्दोद्दलनपरशुं दुःखदावाग्निनीरम् ॥ कुल्या धर्मे हृदि भुवि शमश्रीसमाकृष्टिविद्या कल्याणानां भवनमुदिता भक्तिरेव (का) त्वदीय || ९ || त्वं मे माता त्रिभुवनगुरो त्वं पिता त्वं च बन्धुस्त्वं मे मित्रं त्वमसि शरणं त्वं गतिस्त्वं धृतिर्मे ॥ उद्धर्ता त्वं भवजलनिधेर्निर्वृतौ त्वं च धर्ता । त्वत्तो नान्यं किमपि मनसा संश्रये देवदेवम् ||१०|| तपगणमुनिरुद्यत्कीर्तितेजोभृतां श्री - नयविजयगुरूणां पादपद्मोपजीवी || स्तवनमिदमकार्षीद्वीतरागैकभक्तिः
૧૯૪
प्रथितशुचियशः श्रीरुल्लसद्भक्तियुक्तिः ॥ ११॥ इति श्रीमहावीर जिनस्तवनम् ॥
શ્રી સીમંધર જિન સ્તવન [સોભાગી જિનશું લાગ્યો અવિહડ નેહ શ્રી સીમંધર જગધણીજી, રાય શ્રેયાંસકુમાર; માતા સત્યકી નંદનોજી, રુક્મિણીનો ભરથાર. ૧ સુખકારક સ્વામી, સુનો મુજ મનની વાત; જપતાં નામ તુમારડુંજી, વિકસે સાતે ધાત. ૨
Jain Education International 2010_02
ગૂર્જર સાહિત્યસંગ્રહ (યશોવાણી)
For Private & Personal Use Only
www.jainelibrary.org