________________
७६
ज्ञानसार
१६ मध्यस्थाष्टकम्
स्थीयतामनुपालंभं मध्यस्थेनांतरात्मना ।
कतर्ककर्करक्षेपैस्त्यज्यतां बालचापलम् ।। १ ।। बा०- स्थीयतां क० रहीइं । अनुपालंभं क० ओलंभो नावि ते रीतइं । मध्यस्थेन क० रागद्वेष बे पासे मुंकीने विचिं रहइं एहवइं । अंतरात्मना क० शुद्ध अंतरंग परिणामइं । कुतर्क क० कुयुक्ति ते रूप जे । कर्कर क० काकरी तेहने । क्षेपई क० नांखवें । त्यज्यतां क० छांडें। बालचापलम् बालकपणानी चपलाई । कुतर्क काकरा नांखइ घणानो ओलंभो आवई । १
અર્થ : અંતરાત્મા વડે (શુદ્ધ અંતરંગ પરિણામે) મધ્યસ્થ થઈને, રાગ અને દ્વેષ બંનેની વચ્ચે રહીને, કોઈ ઠપકો ન આપે તે રીતે રહેવું અને કુતર્કના કાંકરા નાખવાનું બાળપણું ત્યજી દેવું. ૧
मनोवत्सो युक्तिगवी मध्यस्थस्यानुधावति ।
तामाकर्षति पुच्छेन तुच्छाग्रहमनः कपि।। २ ।। बा०- मनोवत्स क० मनरूप वाछडो । युक्तिगवीं क० युक्तिरूप गाइनइं। मध्यस्थस्य क० मध्यस्थ पुरुष संबंधिओ । अनुधावति क० पाछलि दोडिं छइं, जिहां युक्ति होइ तिहां ज मध्यस्थ, चित्त आविं । तां क० ते युक्ति गायनइं । आकर्षति क० ताणइं । पुच्छेन क० पुछडइ, कुण । तुच्छ छइ । आग्रह जेहनो एहवो जे मनुष्य तेह- जे । मन ते रूप । कपि क० वानर । कदाग्रहीतुं चित्त युक्तिनी कदर्थना करइ ए अर्थ। २
અર્થ : મધ્યસ્થ પુરુષનો મનરૂપ વાછરડો યુક્તિરૂપ ગાયની પાછળ દોડે છે. જ્યાં યુતિ હોય ત્યાં જ મધ્યસ્થનું ચિત્ત આવે. જેનો આગ્રહ તુચ્છ છે એવા પુરુષનો મનરૂપ વાંદરો તે યુક્તિરૂપ ગાયને પુંછડા વડે તાણે છે (ખેંચે છે). કદાગ્રહનું ચિત્ત યુક્તિની निह 6५४ास (र्थना) ४२ छ, में अर्थ.. २.
-
१. 8 विचि रहें; 2 वचि रहई । २. 1 नाखइ; 2, 6, 9, 11 नांखवई। ३. 1, 6 गायनई । ४. 1 ‘कुण' श६ नथी. । ५. 1 पुरुष; 4 मानुष्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org