________________
ज्ञानसार અર્થ : જેમ સૈનિકોએ (સુભટોએ) કરેલું યુદ્ધ સેનાપતિ અથવા રાજા(સ્વામી)નું કહેવાય છે (આરોપાય છે), એટલે કે સેવકનો જય તથા પરાજય સ્વામીનો ગણાય છે, તેમ અવિવેકથી કરેલ પુદ્ગલકર્મનું પુણ્યાપુણ્ય ફળ તે શુદ્ધ આત્મદ્રવ્યનું ગણાય છે. ૪
इष्टकाद्यपि हि स्वर्णं पीतोन्मत्तो यथेक्षते ।
आत्माभेदभ्रमस्तद्वद् देहादावविवेकिनः ।। ५ ।। बा०- इष्टकाद्यपि क० इट' प्रमुखपणि । हि निश्चितं । स्वर्णं क० सोनुं । पीतोन्मत्तः क० धतूरो पीधो छइं जेणइ ते । यथा क० जिम । ईक्षते क० देखइं । आत्माभेदभ्रम क० आत्मा साथि एकपणानो विपर्यास । तद्वत् क० तेणि परिं । देहादौ क० शरीरादिकनइ विषई । अविवेकिनः क० अविवेकी पुरुषनई जाणवो ।। ५ ।।
અર્થ : જેણે ધતૂરો પીધો છે તે જેમ ઈંટ વગેરેને પણ ખરેખર (નિશ્ચિત રીતે) સોના તરીકે જુએ છે, [પણ વાસ્તવમાં તે ભ્રમ છે], તેમ અવિવેકી પુરુષ શરીર વગેરેને આત્મા સાથે એક ગણે છે તે પણ વિપર્યાસ (ભ્રમ) જાણવો. ૫
इच्छन्न परमान् भावान् विवेकाद्रेः पतत्यधः ।
परमं भावमन्विच्छन्नाविवेके निमजति ।।६।। बा०- इच्छन् क० वांछतो । न क० नहि । परमान् भावान् कहतां परमभावग्राहक नयसंमत शुद्ध चैतन्यभाव टाली बीजा रहिया जे सात्विक-राजस-तामस भाव ते प्रतइ । विवेकाद्रेः क० विवेकगिरिनुं जे अप्रमत्तता शिखर तेहथी । पतति क० पडे छई । अध क० हेठिं । परमं भावं क० सर्व विशुद्ध आत्मभाव प्रतिं । अन्विच्छन् क० अन्वेषतो थको , जोतो थको । न कहतां नहि । अविवेके क० अविवेकमाहिं । निमजति क० निमग्न थाइं । अतएव अपूर्वकरणइ साधु अनंत ऋद्धि पामि, पणे तिहां संग न धरई । ६
आर्या"सातर्धिरसेष्वगुरुः प्राप्यर्द्धिविभूतिमसुलभामन्यैः । सक्तः प्रशमरतिसुखे न भजति तस्यां मुनिः संगम् ।।
१. 1 इट; 3 इटि; 4, 5, 7 इटइं। २. 4, 5 निश्चितं; 6 निश्चई। ३. 1 जेणइ एहवइ पुरुषै; 8 जे। ४. 1, 4, 5, 6, 7, 8, 9, 11 जाणवो; 3 जाणिवओ । ५. 1 अप्रमत्त नाम; 4, 5, 7, 8, 9, अप्रमत्तना। ६. 1, 2, 4, 5, 6,7 विशुद्ध; 3 विशुद्धि । ७. 1 भां अन्वेषतो थको' शो नथी. ८. 6 भां अतएव પછીના શબ્દો નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org