________________
७०
ज्ञानसार
१५ विवेकाष्टकम्
कर्म जीवं च संश्लिष्टं सर्वदा क्षीरनीरवत् ।
विभिन्नीकुरुते योऽसौ मुनिहंसो विवेकवान् ।। १ ।। बा०- कर्म क० ज्ञानावरणादि कर्म । जीवं क० जीव । च पुनः । संश्लिष्टं क० एगठा मिल्या । सर्वदा क० सदा । क्षीरनीरवत् क० दूध-पाणीनी परिं जे प्रतिं । विभिन्नीकुरुते क० लक्षणादि-भेदई भिन्न करई । य: क० जे' असौ क० ए' । मुनिहसं क० साधुरूप राजहंस। विवेकवान् क० विवेकवंत कहिइ । जीवना भेदज्ञान ते विवेक । १
અર્થ : સદા દૂધ અને પાણીની જેમ એકઠા મળેલા જ્ઞાનાવરણાદિ કર્મ અને જીવને જે સાધુરૂપ રાજહંસ લક્ષણાદિ ભેદથી ભિન્ન કરે છે તે વિવેકવંત કહેવાય છે. જીવના ભેદજ્ઞાન (જીવ અને અજીવ જુદા છે તેવું જ્ઞાન) તે વિવેક. ૧.
देहात्माद्यविवेकोऽयं सर्वदा सुलभो भवे । .
भवकोटयाऽपि तद्भेद विवेकस्त्वति दुर्लभः ।। २ ।। बा०- देह क० शरीर । आत्मा क० जीव । आदि शब्दई वचन-चित्त-चैतन्यादि ग्रहिइं तेहनो अविवेक । अयं कहतां ए । सर्वदा क० सदा । सुलभ क० सुखि पामीइं एहवा। भवे क० संसारमांहि, सर्वइं भवस्थ शरीरात्म(त्मा)भेदः वासनावासित ज छैई । भवकोट्यापि जन्मनी कोडिं करी पणि ।
गाथा"सुदपरिचिदाणुभूता सव्वस्सवि कामभोगबंधकधा। एयत्तस्सुवलंभो णवरि ण सुलभो विहत्तस्स ।”
'समयसार', . ४ तभेदविवेकस्तु क० ते देहात्मादिकनुं भेदपरिज्ञान-आत्मैकत्वनिश्चयता । अतिदुर्लभ क० अत्यंत दुर्लभ छेइ । भेदज्ञाता कोइक ज होइ । २
१. 1, 4, 5, 6, 7, 8, 11 जे; 3 ये। २. 1, 4, 5, 7, 8, 11 ते; 9 ए ते। ३. 1 भेद जाणइ । ४.9 विवेक जाणवो । ५. 1.4, 5, 6, 7, 11 भवस्थ; 3 भावस्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org