________________
शम अष्टक
३१
aro - स्वयंभूरमण क० अर्धरज्जुप्रमाण छेहलो समुद्र तेहनो । स्पर्धि क० स्पर्धानो करणहार । वर्धिष्णु क० वृद्धिशील । समतारस क० उपशमरस जेहनो एहवो छइ । मुनि क० साधु ते । येन क० जेणइ । उपमीयेत क० सरखो कीजई । कोऽपि क० कोइ पणि । न क० नहिं । असौ क० ए । चराचरे क० जगतमां । ६
અર્થ : સ્વયંભૂરમણ(એટલે કે અર્ધરજ્જૂપ્રમાણ જે છેલ્લો સમુદ્ર છે તે)ની સ્પર્ધા २नार (अने) वृद्धिशील (जेटले वधवाना स्वभाववाणी) समतारस (खेटले उपशमरस) જેનો છે એવા મુનિ(સાધુ)ની સાથે સરખામણી કરી શકાય એવો કોઈપણ (પદાર્થ) આ જગતમાં નથી. ૬
शमसूक्त सुधासिक्तं येषां नक्तंदिनं मनः ।
कदाऽपि ते न दह्यंते रागोरगविषोर्मिभिः ।। ७ ।।
बा०- शम क० उपशम तेहना । सूक्त क० सुभाषित ते रूप । सुधा क० अमृत तेण । सिक्त क० सिंच्यं । येषां क० जेहनुं । नक्तंदिनं क० रातिदिवस । मनः चित्त । कदाऽपि क० कही । ते क० ते । न क० नहि । दांते क० बलइ । राग रूपीआ । उरग क० सर्प तेहना । विष ना । ऊर्मि क० कल्लोल तेणें करी । ७
અર્થ : શમ(ઉપશમ)ના સુભાષિતોરૂપ અમૃતથી જેનું મન રાતિદવસ સીંચાયું છે તેઓ કદી પણ રાગરૂપ સર્પના વિષના કલ્લોલ(તરંગો)થી બળતા નથી. ૭
गर्जज्ञानगजोत्तुंगरंग (त्) ध्यानतुरंगमाः ।
जयंति मुनिराजस्य शमसाम्राज्य संपदः ।। ८ ।। शमाष्टकम् ।। ६ ।। बा०- गर्जद् क० गाजता । ज्ञान रूप । गज क० हाथी जेहनइ विषइ तथा । [ उ ]त्तुंग क० मोटा। रंगत् क० खेलता । ध्यान रूपिओ | तुरंगम् क० घोडा, जेहनई विषई एहवी । जयंति क० जयवंत वर्ते छई । मुनिराजस्य क० मुनिरूप जे राजा, तेहनी । शम क० उपशम, तेहनुं । साम्राज्य क० ठाकुरपणुं, तेहनी । संपदः क० संपदाओ । ८
४
ए उपशमनुं अष्टक पूरुं थयुं ।। ६ ।।.
અર્થ : જેમાં ગાજતા જ્ઞાનરૂપ હાથીઓ છે અને જેમાં મોટા, ખેલતા ધ્યાનરૂપ ઘોડાઓ છે એવી, મુનિરૂપ રાજાની શમ એટલે ઉપશમરૂપ સામ્રાજ્ય (ઠાકુરપણાં)ની संपधारो (संपत्तिरखो ) ४यवंती वर्ते छे. ८
जे उपशमनुं अष्ट पूरुं थयुं ॥ ५ ॥
१. 1,6, कोइ पणि; 3 कोइ । २. 1,6,8 रूपिआ; 3 रूपिया । ३. 2 एहवी; 3 एहवीओ । ४. 1, 4, 5, 7, 11, जयवंती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org