________________
तपोष्टकम
बा०- लोके क० लोकनई विषई । सर्वनयज्ञानां क; सर्व नयना जाणनइं । ताटस्थ्य क० तटस्थपणुं -समवृत्तिपणुं । वा अथवा । अपि समुच्चये । अनुग्रह(हः) क० व्यवहारदशाई उपकारबुद्धि । स्यात् क० हुइं । पृथगनयमूढानां क० जूइं जूई नयई मूढ थया तेहनइं । स्मयाति क० अहंकारनी पीडा । वा अथवा । अतिविग्रहः क० घणो क्लेश । ४
અર્થ : લોકના વિષે સર્વ નયના જાણનારને તટસ્થપણું એટલે કે સમવૃત્તિપણું અથવા વ્યવહારદશામાં ઉપકારબુદ્ધિ હોય અને જુદા જુદા નયમાં મૂઢ થયા હોય તેને અહંકારની પીડા અથવા ઘણો ક્લેશ હોય. ૪
श्रेयः सर्वनयज्ञानां विपुलं धर्मवादतः ।
शुष्कवादाद्विवादाञ्च परेषां तु विपर्ययः ।। ५ ।। बा०- श्रेयः क० कल्याण । सर्वनयज्ञानां क० सर्वनयना जाणनइं । विपुलं क० प्रचुर्। धर्मवादतः क० धर्मवादथी तत्त्वज्ञानार्थी पूछई, तत्त्वज्ञ कहें ते धर्मवाद । शुष्कवादात् क० सूकावादथी। विवादात् क० विवादथी । परेषां तु क० एकांत दृष्टीनइं । विपर्यय: क० अश्रेय ज होइं । ५ शुष्कवाद ते कहिइं जिहां कंठतालुशोष मात्र थाइ । विवाद ते जिहां परवादीना कार्यनी हाणि थाइं । ५
અર્થ સર્વનયના જાણનારનું, જેમાં તત્ત્વજ્ઞાનાર્થી પૂછે અને તત્ત્વજ્ઞ કહે તે ધર્મવાદથી પ્રચુર કલ્યાણ થાય છે. બીજા જે એકાંત દૃષ્ટિ છે તેમનું તો શુષ્કવાદ(સૂકાવાદ)થી અને વિવાદથી અકલ્યાણ જ થાય છે.
શુષ્કવાદ તે કહીએ જેમાં કઠતાલુનો શોષમાત્ર થાય. વિવાદ એટલે જેનાથી પરવાદીના કાર્યની હાનિ થાય તે. ૫
प्रकाशितं जनानां यैर्मतं सर्वनयाश्रितम् ।
चित्ते परिणतं चेदं येषां तेभ्यो नमोनमः ।। ६ ।। बाo- प्रकाशितं क० प्रकाशित कर्यु । जनानां क० लोकनइं । यैः क० जेणइं पुरुषई। मतं क० प्रवचन । सर्वनयाश्रितं क० सर्व नयई आश्रित एतलइ स्याद्वादगर्भित । चित्ते क०
१. 1 'तटस्थपणं' श६ नथी. । २. 1, 4, 5, 7, 11 बुद्धइ । ३. 1, 4, 5, 6, 7, 11 पीडा वा अथवा; 3 पीडा । ४. 1, 4, 5, 7 सर्वनयज्ञानं । ५. 1 तत्त्वज्ञानादि । ६. 1 कहै ते धर्म; 2 तत्त्व कहइं ते धर्मवाद। ७. 1, 2, 4, 5, 6, 7, 11 दृष्टीने तो । ८. 2, 11 परवादीना कार्यनी; 3 परवार्तानी कार्यनी। ९. 1, 4, 5, 6, 7, 8, 9, 11 कर्यु श०६ नथी 2 प्रकाशिउं । १०. 1 जेणिं पुरुषे । ११. 6 तेन पछी 'प्रवचन' श६ छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org