________________
१३७
भावपूजाष्टकम्
અર્થ : ધર્મસંન્યાસરૂપ અગ્નિથી પૂર્વના ઔદયિક અને ક્ષાયોપથમિક ધર્મરૂપ લવણ ઉતારતો સામર્થ્યયોગરૂપ શોભતી આરતીની વિધિ પૂરી કર. ૫
स्फुरन्मंगलदीपं च स्थापयानुभवं पुरः ।
योगनृत्यपरस्तौर्यत्रिकसंयमवान भव ।। ६ ।। बा०- स्फुरन्मगलदीपं क० स्फुरतो जे मंगल दीवो ते प्रतिं । च पुनः । स्थापय क० थापि। अनुभवं क० अनुभव प्रतिं । पुरः क० आगलि । योगनृत्यपरः क० संयमयोगरूप नाटय पूजा तत्पर थको । तौर्यत्रिक क० गीत-नृत्य -वाद्यत्रय सरखो जे । संयम ते वंत । [भव क०] था ।
"त्रयमेकत्र संयम” इति वचनात् एक विषय जे धारणा-ध्यान-समाधि ते संयम कहिई । भावनोपनीत ए पूर्जा हदयमां धरिइं । ६
અર્થ : અનુભવરૂપ હુરતા મંગળદીવાનું આગળ સ્થાપન કર (અને) સંયમયોગરૂપ નાટયપૂજામાં તત્પર થઈ ગીત, નૃત્ય, વાદ્ય એ ત્રણે[ની એકતા] બરાબર જણાતા [धा२५।-ध्यान-समाधिनी मता३५] संयमवाणो था. "त्रयमेकत्र संयम" मे क्यन छ, એટલે “એક વિષયમાં ધારણા, ધ્યાન, સમાધિ તે સંયમ કહેવાય', એ ભાવનાથી શોભતી પૂજા હૃદયમાં ધારણ કરીએ. ૯
उल्लसन्मनसः सत्यघंटां वादयतस्तव ।
भावपूजारतस्येत्थं करक्रोडे महोदयः ।। ७ ।। बाo- उल्लसन्मनसः क० उल्लसतुं छइ मन जेहनुं एहवानइं । सत्यघंटां क० साचरूप घंटा प्रतिं । वादयत: क० वजाडतानइं । तव क० तुझनइ । भावपूजारतस्य क० भावपूजामांहिं रातानइं । इत्थं क० ए प्रकारइं । करक्रोडे क० हस्तमध्यइं। महोदय: क० मोक्ष छइं । ७
અર્થ : ઉલ્લસતું મન છે જેનું એવા, સત્યરૂપ ઘંટ વગાડતાં, એ પ્રકારે ભાવપૂજામાં રત થયેલા તને હસ્તમધ્યે મોક્ષ છે. ૭
द्रव्यपूजोचिता भेदोपासना गृहमेधिनाम् । भावपूजा तु साधूनामभेदोपासनात्मिका ।। ८ ।। भावपूजाष्टकम् ।। २९ ।।
१. 2 स्थापइं; 7 थापिं । २. 8 गीत्यनीत्य । ३. 1, 2, 4, 5, 6, 7, 11 ए पूजा; 3 पूजामां । ४.1 वादयत्स्तव । ५. 1, 2 घंटा; 3 घांट । ६. 4, 5, 7,11 एत्थं । ७. 1, 4, 5, 7, 11 द्रव्यपूजोचितो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org