________________
१०७
लोकसंज्ञात्यागाष्टकम्
बा०- श्रेयोर्थिन: क० मोक्षार्थी लोक । हि निश्चितं । भूयांस: क० घणा । लोके क० लोकमार्ग । लोकोत्तरे क० लोकोत्तर मार्गइ। च पुनः। न क० नथी । स्तोका हि क० थोडा। रत्नवणिजः क० रत्नवाणिया । स्तोका: क० थोडा । च पुनः। स्वात्मसाधका: क० पोताना आत्माना अर्थना साधनार । ५.
અર્થ : મોક્ષાર્થી લોકો લોકમાર્ગ અને લોકોત્તર માર્ગમાં ઘણા નથી. ખરેખર, રત્નના વેપારી (વાણિયા) થોડા છે અને પોતાના આત્માના અર્થના સાધનાર પણ થોડા છે. ૫
लोकसंज्ञाहता हंत नीचैर्गमनदर्शनैः ।
संशयंति स्वसत्यांगमर्मघातमहाव्यथाम् ।। ६ ।। बा०- लोकसंज्ञाहता क० लोक संज्ञाइ हण्या । हंत खेदे । नीचैर्गमनदर्शनैः क० निचुं हिडवू, निचुं देखवू इत्यादि व्यापारइ करी । संशयंति क० जणावइ छइ, मर्मज्ञ पाई (?) । स्व क० पोतानुं जे । सत्यांग क० साचनुं अंग तिहां जे । मर्मघात क० मर्मर्नु हणावं तेहनी जे। महाव्यथां क० महा पीडा ते प्रतिं । ६
અર્થ : ખેદ છે કે લોકસંજ્ઞાથી હણાયેલા [લોકો] નીચું (ધીમું) ચાલવું, નીચું જોવું વગેરે વ્યાપાર (પ્રવૃત્તિ) વડે પોતાનું જે સાચનું અંગ છે ત્યાં જે મર્મના હણાવાની મહાપીડા થઈ છે તે વાત મર્મજ્ઞને જણાવે છે. ૬.
आत्मसाक्षिकसद्धर्मसिद्धौ किं लोकयात्रया ।
तत्र प्रसन्नचंद्रश्च भरतश्च निदर्शने ।। ७ ।। बा०- आत्मसाक्षिक क० आपसांखिउ जे । सद्धर्म क० साचो धर्म तेहनी । सिद्धि क० निष्पत्ति ते थकइ । किं लोकयात्रया क० स्युं लोकनइ जणाव्यइ होइ? तत्र क० तिहां । प्रसनचंद्र क० प्रसन्नचंद्र राजर्षि । च पुनः । भरतश्च क० भरत राजर्षि । निर्दशने क० ए बे दृष्टांत ।
एकनइ देखीतुं बाह्य चारित्र थकई नरकगतियोग्य कर्मबंध थयो । एकनइ बाह्य चारित्र विना पणि केवलज्ञानप्राप्ति थई । ७
१. 2 नही; 6 मार्गइ घणा नथी। २. 6 वली। ३. 2, 11 लोकनें लोकोत्तर मार्ग वि मोक्षना अभिलाषी घणा नथी, एतलें सम्यक् दृष्टि ते थोड़ा छे इति भावार्थ.। ४. 1, 4, 5, 6, 7, 11 शंसयंति; 2 संसयंति । ५. 1, 4... महाव्यथा । ६. 6 'मर्मज्ञ पाइ' शहो नथी. । ७. 1 राजऋषि; 4.5 राज । ८.1 राजा। ९.2,6, 9, 11 थकें; 7.8 थकी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org