________________
८३
निर्भयाष्टकम्
અર્થ : જ્યારે મનરૂપ વનમાં આત્મજ્ઞાનની દૃષ્ટિ રૂપ મોરણી (ઢેલ) સ્વેચ્છાએ વિચરે છે ત્યારે આનંદરૂપ બાવનાચંદનના વૃક્ષને વિષે ભયરૂપ સાપનું વીંટાવું હોતું નથી. ૫
कृतमोहास्त्रवैफल्यं ज्ञानवर्म बिभर्ति यः ।
क्व भीस्तस्य क्व वा भंगः कर्मसंगरकेलिषु ।। ६ ।। बाo- कृत् क० करिओ छै। मोहास्त्र क० मोहरूपं हथिआर जेहनु। वैफल्यं क० विफलपणुं जेणइ एहवं जे । ज्ञानवर्म क० ज्ञानसन्नाह ते प्रति । बिभर्ति क० धरइ । य: क० जे । व क० किहां । भी: क० भय । तस्य क० तेहनइ । क्व क० किहां । वा अथवा । भंग: क० पराजय । कर्मना जे । संगर क० संग्राम तेहनी । केलि क० क्रीडा ते मांहि। ६
અર્થ : કર્મના સંગ્રામની ક્રીડાઓમાં મોહરૂપ હથિયારને વિફળ (નિષ્ફળ) કરનાર જ્ઞાનરૂપ બખ્તરને જે ધારણ કરે છે તેને ક્યાંથી ભય અથવા તેનો ક્યાંથી પરાજય? હું
तुलवल्लधवो मूढा भ्रमंत्यभ्रे भयानिलैः ।
नैकरोमापि तैनिगरिष्ठानां तु कंपते ।। ७ ।। बा०- तूलवत् क० अर्कतूलनी परिं । लघवः क० हलुआ । मूढाः क मूर्ख । भ्रमंति क० भ्रमइ छइ । अभ्रे क० आकाशमांहि । भयानिलैः क० भयरूप वायरें करी । नै (न) क० नहिं। एकरोमापि क० एक रुआडुइ । तैः क० ते भयानिलइ । ज्ञानगरिष्ठानां तु क० ज्ञानइ भारे छ। तेहगें तो । कंपते क० कंपइ । ७
अर्थ : तूसनी (मान। ३नी) ठेम व भूज (भूट, सविडी) सोड ભયરૂપ વાયરાઓ(પવન)થી આકાશમાં ભમે છે, (પણ) જે જ્ઞાનથી ભારે છે તેનું તો એક રૂંવાડું પણ તે ભયરૂપ વાયરાઓથી કંપતું નથી. ૭
चित्ते परिणतं यस्य चारित्रमकुतोभयम् ।
अखंडज्ञानराज्यस्य तस्य साधोः कुतो भयम् ।। ८ ।। निर्भयाष्टकम् ।। १७ ।। बा०- चित्ते क० चित्तमांहिं । परिणतं क० परिणम्युं । यस्य क० जेहनइ । चारित्रं क० चारित्र, ते केहबुं छइ? अकुतोभयं क० नथी कोइनइ भय जेहथी, असमर्थ । अखंड क०
१. 1 करिओ छै; 3 करिओ होइ; 4, 5, 7 कृत क० कहिओ होई । २. 1 मोहरूप 3 मोह। ३. 1 हथिआरनु; 2 तेहगें । ४. 1 क्रीडानइ विषइ; 5, 7 क्रीडा तेमां । ५. 1 रुंआईं पणि । ६. 1, 4, 5, 6, 7, 11 असमर्थ समास; 2 असमर्थी समास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org