________________
तृतीयः सर्गः । થએલા) એવા મારા પ્રાણને (પક્ષે—હંસને) પોતાની મેળે જ मरे! (तु) प्रवास मापीश. विना क्षीरं यथा धेनु, विना क्षीरं यथा सरः । विना जीवं यथा देहो, विना जीवं यथा सुरः ॥ ४९।। विना देवं यथा देशो, विना देवं यथा दिवम् । विना देवं यथा देहो, विना देवं यथा दिवम् ।।५० ॥ विना सारं यथा देहो, विना सारं यथा तनूः । विना सारं यथा देहो, विना सारं यथा तनूः ।।५१ ।। तथा त्वया विना वत्स, भविता नो गृहं वृथा । तथाऽत्वयाविना वत्स, भविता नो गृहं वृथा ।। ५२।।
॥ चतुर्भिः कलापकम् ।। દૂધ વિના જેમ ગાય, પાણી વિના જેમ તળાવ, જીવ વિના જેમ શરીર, બૃહસ્પતિ વિના જેમ દેવ, રાજા વિના જેમ દેશ, દેવ વિના જેમ દેવલોક, ઈદ્રિય વિના જેમ શરીર, મેઘ વિના જેમ આકાશ તથા બલ વિના, સ્નાન વિના, પાણી વિના અને ધન વિના જેમ શરીર તેમ હે વત્સ ! તારા વિના અમારું ઘર પણ વૃથા છે; અને હે વત્સ ! (मत्वया विना) तुंडोपाथी (मास) घर वृथा नही थशे. सैवं विलापं त्वरितं विधाय ।
वज्राहतेवात्र पपात मह्याम् ।। पुत्रश्च स्वस्योत्तरियांचलेन ।
तां वीजयामास विमूर्छितांगाम् ।। ५३ ॥
१. क्षीरं पानीयदुग्धयोः इति हैमः ।। २. जीवः स्यात्रिदशाचार्ये ।दुमभेदे शरीरिणि ।। इति हैमः ।। ३. देवं हृषीके देवस्तु । नृपतो तोयदे सुरे ॥ इति हैमः ॥ ४. सारो बले मज्जनि च स्थिरांशे । न्याय्ये च नीरे च धने च सारं ।। इत्युक्तत्वात् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org