________________
एकादशमः सर्गः ।
२३३ એવી રીતે શ્રી વિજયાનંદ મુનિરાજને સૂરિપદ મળવાથી હર્ષિત થએલા (આ) ગ્રંથના કર્તા પંડિત હીરાલાલા પૂર્વાચાર્યે (માનતુંગાચાર્ય મહારાજે) રચેલા શ્રી ભક્તામર નામના સ્તોત્રની પાદપૂર્તિ
પૂર્વક તે મુનરિાજની સ્તુતિ કરે છે. नत्वा जिनं जनितजंतुमहोपकारं ।
वंदे मुनिं मुनिवरार्चितपादपद्मम् ।। आनंदपूर्वविजयाभिधमत्र भूमा ।
वालंबनं भवजले पततां जनानाम् ॥ ४ ।। मानतुंगकविता क्व रसाढ्या, बालजल्पकविता व ममेयम् ॥ चंद्ररश्मिनिचयः क्व जगत्यां, तारकोलनिकरः क्व च सैषः।।१॥
।। नत्वेति ।। जनितजंतुमहोपकारं । जनित उत्पादितो जंतूनां प्राणिनां प्रति महानुपकारो प्रधानोपकृतिर्येन तं । च मुनिवरार्चितपादपा। मुनय ऋषयस्तेषु वराः श्रेष्टास्तैरर्चितं पूजितं पादश्चरण एव पद्मं कमलं यस्य तं। चात्रभूमावस्यां पृथिव्यां भवजले संसारसमुद्रइति यावत् पततां पतनस्वभावानामितियावत् जनानां लोकानां प्रतीतिशेषः। आलंबनं पोत इवाधाररूपं । एवंविधं जिनं तीर्थकरं नत्वा प्रणम्य। आनंदपूर्वविजयाभिधं आनंदः पूर्वे यस्यैवंविधं विजयाभिधं आनंदविजयाह्वयमात्मारामजित्सूरीश्वरमितियावत् मुनि वाचंयमं वंदे नमस्कारगोचरंकरोमीति । अस्मिन्काव्ये जिनस्य विशेणान्यानंदविजयस्यापि ज्ञेयानीति ।
ઉત્પન્ન કરેલ છે પ્રાણીઓ પ્રતે ઉપકાર જેમણે તથા ઉત્તમ મુનિઓથી પૂજાએલ છે ચરણકમલ જેમના, અને આ પૃથ્વીમાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org