________________
२००
ज्ञात्वा कपोलौ किल कोविदास्तौ । छन्नास्थिमांसौघ कंपालतुल्यौ ॥
कौलेयकाह सततं रमण्या ।
चबंति नोऽशौचभयादिवात्र ॥ ४० ॥
સ્ત્રીના તે બન્ને ગાલોને અહીં પંડિતો ખરેખર, ગુપ્ત છે હાડકાં અને માંસનો સમૂહ જેમાં અને કૂતરાના લાયક એવી તુંબડીઓ સરખાં હમેશાં જાણીને, જાણે અપવિત્રપણાના ભયથી જ હોય नहीं प्रेम तेम (तेखोनुं ) युंजन उरता नथी.
अस्याः प्रफुल्ले नयने विधत्तः ।
साम्यं ध्रुवं तामरसद्वयस्य ॥
नोचेत्कथं पक्ष्मपदेन तत्र ।
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।।
रोलंबमाला मिलिता बभूव ।। ४१ ॥
આ સ્ત્રીની બન્ને પ્રફુલ્લિત આંખો ખરેખર બે કમળોની શોભાને ધારણ કરે છે; જો એમ નહોત તો ત્યાં પાંપણોના મિષથી ભમરાઓની શ્રેણિ કેમ એકઠી થઈ?
नैत्रेव नेत्रे विबुधा वदंति ।
वध्वा ध्रुवं श्वभ्रवसुंधरायाम् ॥
कोक्षेषुघातेन नरानिहैव ।
दत्वापदं ते नयतोऽतकं यत् ॥ ४२ ॥
१.
कपालोऽस्त्री शिरोऽस्थि स्यात् । घटादेः शकले व्रजे ।। इति मेदिनी । । २. कौलेयकः सारमेये कुलिने ।। इति हैमः ॥ ३. पक्ष्म सूत्रादिसूक्ष्मांशे । किंजल्के नेत्रलोमनि ॥ इति विश्वः ।। ४. नेत्रं मथिगणे वस्त्र - भेदे मूले द्रुमस्य च ।। रथे चक्षुषि नद्यां तु । नेत्री नेतरि वाच्यवत् ।। इति मेदिनी ।। ५. कटाक्षकाक्षौ ॥ इति रभसः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org