________________
ઐતિહાસિક દૃષ્ટિથી નિકાલ
पंच य मासा पंच य, वासा छच्चेव होति वाससया। परिनिव्वुअस्सऽरिहतो, तो उप्पन्नों (पडिवन्ना) सगोराया ॥
-तित्थोगाली पइन्नय, गा. ६२०-६२3 (५)वियार-, भेरुतु गायाय २यित, रेन साहित्य संश।५४, ५७२ ____ 3-४ पृ. ४ (1) महावीर यरिय 01. 31६८, ५३४४-१, माया नेभियन्द्र रयित, (५) पणछस्सयवस्स पणमासजुद गुमिय वीरणि व्वुइदो । सगराजो तो कक्की चयुणवतियमहियसगयास ॥
- ત્રિલોકસાર ૮૫૦, નેમિચન્દ સિદ્ધાંતચક્રવતી (७) वर्षाणां षट्शती त्यक्त्वा पंचाग्रां मासपंचकम् । मुक्ति गते महावीरे शकराजस्ततोऽभवत् ॥
-शिव पुराण १०, ५४९ (च) पंच य मासा पंच य वासा छच्चेव हाति वाससया सगकालेण य सहिया थावेयव्वो तदो रासी ॥
- ધવલા, જૈન સિદ્ધાંત ભવન આરા પત્ર ૫૩૭
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org