SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २४८ [ધવ સં૦ ભાવ ૨ વિ૦ ૩-ગાહ ૯૮ " से पाणाइवाए चउन्विहे पनत्ते, तंजहा-दव्वओ खित्तओ कालओ भावओ, दन्वओणं पाणाइवाए छसु जीवनिकाएसु, खित्तओणं पाणाइवाए सव्वलोए, कालओ णं पाणाइवाए दिया वा राओ वा, भावओ णं पाणाइवाए रागेण वा दोसेण वा, जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिसालक्खणस्स सच्चाहिडिअस्स विणयमूलस्स खंतिप(प्प)हाणस्स अहिरण्णसुवण्णिअस्स उवसमप्प(प)भवस्स णवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तियस्स कुक्खिसंबलस्स णिरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निनियारस्स निव्व(बि)त्तिलक्षणस्स पंचमहत्ययजुत्तस्स असंणिहिसंचयस्स अविसंवाइयस्स संसारपारगामियस्स निव्वाणगमणपज्जवसाणफलस्स, पुद्धि अण्णाणयाए असवणयाए अबोहिए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए किड्याए तिगारवगुरुयाए चउक्कसाओवगएणं पंचिंदिय(ओ)वसट्टेणं पडिपुनमारियाए सायासोकखमणुपालयंतेणं, इहं वा भवे अण्णेसु वा भवग्गहणेसु, पाणाइवाओ कओ वा काराविओ वा कीरंतो वा परेहि समणुण्णाओ, तं निंदामि गरिहामि तिविहं तिविहेणं मणेणं वायाए काएणं, अईअं निंदामि पडुप्पण्णं संवरेमि अणागयं पञ्चक्खामि, सव्वं पाणाइवायं जावज्जीवाए, अणिस्सिओऽहं, नेव सयं पाणे अइवाएज्जा, नेवन्नेहिं पाणे अइवायाविज्जा, पाणे अइवायते वि अन्ने न समणुजाणामि(णिज्जा), तंजहा-अर(रि)हंतसक्वियं, सिद्धसक्खियं साहुसक्वियं, देवसक्खियं, अप्पसक्खियं, एवं भवइ भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे, दिया वा राओ वा, एगओ वा परिसागओवा, सुत्ते वा जागरमाणे वा, एस खलु पाणाइवायस्स वेरमणे हिए सुहे खमे निस्सेसिए आणुगामिए पारगामिए, सव्वेसिं पाणाणं सव्वेसि भूपाणं सन्वेसि जीवाणं सव्वेसिं सत्ताणं, अदुक्रवणयाए असोयणा(णया)ए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणयाए अणुद्दवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए पसत्थे, तं दुक्खक्खयाए कम्मक्खयाए मो(मु)क्रवयाए बोहिलाभाए संसास्त्तारणाए त्ति कटु उवसंपज्जित्ता णं विहगमि । पढमे भंते ! महब्बए उबढिओमि सव्वाओ पाणाइवायाओ वेरमणं ॥१॥" व्याया-स प्राणातिपातश्चतुर्विधः प्रज्ञप्तः ते प्रातिपात या प्रारना ४ छ, तद्यथा= ते २मा प्रमाणे, द्रव्यतः क्षेत्रतः कालतः भावतः-१-द्रव्यथी, २-क्षेत्रथी, 3- थी भने ४-माथी, तभा द्रव्यतः णं प्राणातिपातः षट्सु जीवनिकाएसु-महीणं पायनी शाला भाटे छे, ते प्रातिपात દ્રવ્યથી છ જવનિકાય દ્રવ્યને વિષે, અર્થાત્ પૃથ્વી, પાણી, અગ્નિ, વાયુ, વનસ્પતિ અને વસ, सेछ ४ाय व ही धनी ५५ डिसा ४२वी ते द्रव्यप्राणातिपात, क्षेत्रतः प्राणातिपातः सर्वलोके-से डिसा क्षेत्रनी अपेक्षा न्यौह२४४ ३५ सोमi, कालतः प्राणातिपातो दिवा वा रात्रौ वा-४ासनी अपेक्षा हिंसा हिवसे अथवा रात्रीस, मने भावतः प्राणातिपातो रागेण वा द्वेषेण वा भावनी अपेक्षा रागथी अथवा द्वेषथी डिसा, सेभ लेह पूर्व ४ २१३५ ४डीन भूत मा ४२वी ते डिसानी विशेषतया निन्हा ४२त छ -यो मयाऽस्य धर्मस्य- साधुना આચારરૂપ ધર્મ કે જેનાં કેવલિમરાપ્ત વિગેરે બાવીશ વિશેષણે આગળ કહીશું, તેમાં પૂર્વે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004502
Book TitleDharmasangraha Part 2
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherAmrutlal Jesinghbhai Shah
Publication Year
Total Pages598
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy