________________ “सद्दालपुत्ता ! से जहा नामए केइ पुरिसे तरुणे बलवं जुगवं जाव निउणसिप्पोवगए एगं महं अयं वा, एलयं वा, सूयरं वा, कुक्कुडं वा, तित्तिरं वा, वट्टयं वा, लावयं वा, कवोयं वा, कविंजलं वा, वायसं वा, सेणयं वा हत्थंसि वा, पायंसि वा, खुरंसि वा, पुच्छंसि वा, पिच्छंसि वा, सिंगंसि वा, विसाणंसि वा, रोमंसि वा, जहिं-जहिं गिण्हइ, तहिं-तहिं निच्चलं निफदं धरेइ। एवामेव समणे भगवं महावीरे ममं बहूहि अटेहि य हेऊहि य जाव वागरंणेहि य जहि-जहिं गिण्हइ, तहि-तहिं निप्पट्ठ पसिण-वागरणं करेइ। से तेणट्टेणं, सद्दालपुत्ता ! एवं वुच्चइ नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए" ||216 // छाया–ततः खलु स सद्दालपुत्रः श्रमणोपासको गोशालं मङ्खलिपुत्रमेवमवादीत्– “यूयं खलु देवानुप्रियाः ! इतिच्छेकाः, यावद् इतिन्निपुणाः, इतिनयवादिनः इत्युपदेशलब्धाः, इतिविज्ञानप्राप्ताः। प्रभवः खलु यूयं मम धर्माचार्येण धर्मोपदेशकेन भगवता महावीरेण सार्द्धं विवादं कर्तुम् ?" “नायमर्थः समर्थः।” “तत्केनार्थेन देवानुप्रियाः ! एवमुच्यते—नो खलु प्रभवो यूयं मम धर्माचर्येण यावन्महावीरेण सार्द्ध विवादं कर्तुम् ?" “सद्दालपुत्र ! तद्यथानामकःकोऽपि पुरुषस्तरुणः, बलवान्, युगवान् यावनिपुणशिल्पोपगत एकं महान्तमजं वा, एडकं वा, शूकरं वा, कुक्कुटं वा, तित्तिरं वा, वर्तकं वा, लावकं वा, कपोतं वा, कपिंजलं वा, वायसं वा, श्येनकं वा, हस्ते वा, पादे वा, खुरे वा, पुच्छे वा, पिच्छे वा, शृङ्गे वा, विषाणे वा, रोम्णि वा, यत्र-यत्र गृह्णाति तत्र-तत्र निश्चलं निःस्पन्दं धरति / एवमेव श्रमणो भगवान् महावीरो मम बहुभिरर्थेश्च, हेतुभिश्च यावद् व्याकरणैश्च यत्र-तत्र गृह्णाति तत्र-तत्र निस्पष्टप्रश्नव्याकरणं करोति, तत्तेनार्थेन सद्दालपुत्र ! एवमुच्यते नो खलु प्रभुरहं तव धर्माचार्येण यावन्महावीरेण सार्धं विवादं कर्तुम् / " शब्दार्थ तए णं तदनन्तर, से सद्दालपुत्ते समणोवासए - वह श्रमणोपासक सद्दालपुत्र, गोसालं मंखलिपुत्तं—मंखलिपुत्र गोशालक को, एवं वयासी—इस प्रकार बोला-तुब्भे णं देवाणुप्पिया ! हे देवानुप्रिय ! तुम, इयच्छेया ऐसे विदग्ध अवसर के जानकार हो, जाव—यावत्, इय-निउणा-ऐसे निपुण हो, इय-नयवादी—इस प्रकार के नीतिज्ञ हो, इय उवएसलद्धा—उपदेश अर्थात् शिक्षा ग्रहण किये हुए हो, इय-विण्णाणपत्ता इस प्रकार विज्ञान को प्राप्त हो, पभू णं तुब्भे—क्या तुम समर्थ हो?, मम धम्मायरिएणं—मेरे धर्माचार्य, धम्मोवएसएणं-धर्मोपदेशक, भगवया महावीरेणं सद्धिं भगवान महावीर के साथ, विवादं करेत्तए ?—विवाद करने में ?, नो तिणठे समठे गोशालक ने कहानहीं यह संभव नहीं है, से केणट्टेणं देवाणुप्पिया !, एवं वुच्चइ हे देवानुप्रिय ! यह किस कारण से कहते हो, नो खलु पभू तुब्मे–कि तुम समर्थ नहीं हो, ममं धम्मायरिएणं जाव महावीरेणं सद्धिं मेरे धर्माचार्य यावत् श्रमण भगवान् महावीर के साथ, विवादं करेत्तए विवाद करने में, सद्दालपुत्ता! हे श्री उपासक दशांग सूत्रम् / 320 / सद्दालपुत्र उपासक, सप्तम अध्ययन