________________ छाया–ततः खलु कल्ये यावज्ज्वलति श्रमणो भगवान् महावीरो यावत् समवसृतः / परिषन्निर्गता, यावत् पर्युपास्ते / शब्दार्थ-तए णं तदनन्तर, कल्लं जाव जलते दूसरे दिन सूर्योदय होते ही, समणे भगवं महावीरे—श्रमण भगवान् महावीर, जाव समोसरिए—यावत् पधारे, परिसा निग्गया—परिषद् निकली, जाव पज्जुवासइ—यावत् पर्युपासना की। भावार्थ-दूसरे दिन सूर्योदय होते ही भगवान् महावीर पधारे, यावत् परिषद् धर्म श्रवण के लिए निकली। यावत् पर्युपासना हुई। मूलम्—तए णं से सद्दालपुत्ते आजीविओवासए इमीसे कहाए लद्धढे समाणे–“एवं खलु समणे भगवं महावीरे जाव विहरइ, तं गच्छामि णं समणं भगवं महावीरं वंदामि जाव पज्जुवासामि" एवं संपेहेइ, संपेहित्ता ण्हाए-जाव-पायच्छित्ते सुद्धप्पावेसाइं-जाव अप्पमहग्घाभरणालंकिय-सरीरे मणुस्सवग्गुरा-परिगए साओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता पोलासपुरं नयरं मज्झं-मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव सहस्संबवणे उज्जाणे, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता वंदइ, नमसई, वंदित्ता नमंसित्ता जाव पज्जुवासइ / / 160 // छाया ततः खलु स सद्दालपुत्र आजीविकोपासकोऽस्यां कथायां लब्धार्थः सन्–“एवं खलु श्रमणो भगवान् महावीरो यावद्विहरति, तद् गच्छामि खलु श्रमणं भगवन्तं महावीरं वन्दे यावत् पर्युपासे' एवं सम्प्रेक्षते सम्प्रेक्ष्य स्नातो यावत् प्रायश्चित्तः शुद्धप्रवेश्यानि . यावद् अल्पमहा_भरणालङ्कृतशरीरो मनुष्यवागुरा परिगतः स्वस्माद् गृहात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य पोलासपुरं नगरं मध्यं-मध्येनं निर्गच्छति, निर्गत्य येनैव सहस्राम्रवणमुद्यानं येनैव श्रमणो भगवान् महावीरस्तेनैवोपागच्छति, उपागत्य त्रिकृत्व आदक्षिण-प्रदक्षिणां करोति, कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्थित्वा यावत् पर्युपासते। - शब्दार्थ तए णं तदनन्तर, से सद्दालपुत्ते आजीविओवासए—उस आजीविकोपासक सद्दालपुत्र ने, इमीसे कहाए लद्धढे समाणे—इस वृत्तान्त को सुना कि, एवं खलु समणे भगवं महावीरे—इस प्रकार श्रमण भगवान महावीर, जाव विहरइ यावत् विचर रहे हैं, तं गच्छामि णं इसलिए मैं जाता हूं, समणं भगवं महावीरं श्रमण भगवान महावीर को, वंदामि जाव पज्जुवासामि वन्दना करूंगा यावत् पर्युपासना करूंगा, एवं संपेहेइ—उसने इस प्रकार विचार किया, संपेहित्ता विचार करके, पहाए स्नान किया, जाव पायच्छित्ते यावत् प्रायश्चित्त अर्थात् मङ्गलाचार किया, सुद्धप्पावेसाइं शुद्ध तथा सभा में प्रवेश करने योग्य वस्त्र, जाव—यावत्, अप्पमहग्घाभरणालं ___ श्री उपासक दशांग सूत्रम् / 262 / सद्दालपुत्र उपासक, सप्तम अध्ययन