________________ अन्ययूथिक परिंगृहीतानि चैत्यानि वा वन्दितुं वा नमस्कर्तुं वा, पूर्वमनालप्तेन आलपितुं वा, संलपितुं वा, तेभ्योऽशनं वां पानं वा खाद्यं वा स्वाद्यं वा दातुं वा अनुप्रदातुं वा, नान्यत्र राजाभियोगात्, गणाभियोगात्, बलाभियोगात्, देवताभियोगात्, गुरुनिग्रहात्, वृत्तिकान्तारात् / कल्पते मे श्रमणान् निर्ग्रन्थान् प्रासुकेन एषणीयेन अशन-पान-खाद्य-स्वाद्येन वस्त्रप्रतिग्रहकम्बलपादपोंछनेन, (पतद्ग्रह) पीठ-फलक-शय्या संस्तारकेण, औषधभैषज्येण च प्रतिलाभयतो विहर्तुम् / " इति कृत्वा, इममेतद्पमभिग्रहमभिगृह्णाति, अभिग्रह्य प्रश्नान् पृच्छति, पृष्ट्वाऽर्थानाददाति, आदाय श्रमणं भगवन्तं महावीरं त्रिकृत्वो वन्दते, वन्दित्वा श्रमणस्य भगवतो महावीरस्यान्तिकात् दूतिपलाशात् चैत्यात् प्रतिनिष्कामति, प्रतिनिष्क्रम्य यत्रैव वणिग्ग्राम नगरं यत्रैव स्वकं गृहं तत्रैव उपागच्छति, उपागत्य शिवानन्दां भार्यामेवमादीत् एवं खलु देवानुप्रिये! मया श्रमणस्य भगवतो महावीरस्यान्तिके धर्मो निशान्तः। सोऽपि च धर्मो ममेच्छितः प्रतीच्छितोऽभिरुचितः, तद् गच्छ खलु त्वं देवानुप्रिये! श्रमणं भगवन्तं महावीरं वन्दस्व यावत् पर्युपास्स्व, श्रमणस्य भगवतो महावीरस्यान्तिके पंचाणुव्रतिकं सप्तशिक्षाव्रतिकं द्वादशविधं गृहिधर्मं प्रतिपद्यस्व। शब्दार्थ-तएणं इसके अनन्तर, से—वह आणंदे-आनन्द, गाहावई–गाथापति, समणस्स भगवओ महावीरस्स–श्रमण भगवान् महावीर स्वामी के, अंतिए—पास, पंचाणुव्वइयं—पाँच अणुव्रत * रूप, सत्तसिक्खावइयं सात शिक्षाव्रत रूप, दुवालसविहं बारह प्रकार का, सावयधम्मं श्रावकधर्म, पडिवज्जइ स्वीकार करता है। पडिवज्जित्ता स्वीकार करके, समणं भगवं महावीरं श्रमण भगवान् महावीर को, वंदइ-वन्दना करता है, नमसइ-नमस्कार करता है, वंदित्ता नमंसित्ता—वंदना नमस्कार करके, एवं वयासी—इस प्रकार बोलता है भंते हे भगवन्! खलु निश्चय रूप से, मे—मेरे को, नो कप्पइ—नहीं कल्पता है, अज्जप्पभिई आज से, अन्नउत्थिए वा-निर्ग्रन्थ संघ के अतिरिक्त अन्य संघ वालों को, अन्नउत्थियदेवयाणि वा अन्य यूथिकों देवों को, अन्नउत्थियपरिग्गहियाणि चेइयाई वा तथा अन्य यूथिकों द्वारा स्वीकृत चैत्यों को, वंदित्तए वा नमंसित्तए वा—वन्दना-नमस्कार करना, पुव् िअणालत्तेणं आलवित्तए वा संलवित्तए वा—उनके बिना बुलाए पहले स्वयं ही बोलना अथवा वार्तालाप करना, तेसिं—उनको, असणं वा—अशन, पाणं वा—पान, खाइमं वा–खाद्य तथा, साइमं वा–स्वाद्य, दाउं वा—देना, अणुप्पदाउं वा–आग्रहपूर्वक पुनः पुनः देना, नन्नत्थ—किन्तु वक्ष्यमाण आगारों के सिवाय, रायाभिओगेणं राजाभियोग से अर्थात् राजा के आग्रह से, गणाभिओगेणं गण के अभियोग से, बलाभिओगेणं सेना के अभियोग से, देवयाभिओगेणं देवता के अभियोग से, गुरुनिग्गहेणं—गुरुजनों माता-पिता आदि के आग्रह से, वित्तिकंतारेणं—और वृत्ति कान्तार से अर्थात् श्री उपासक दशांग सूत्रम् | 141 / आनन्द उपासक, प्रथम अध्ययन