________________ उववन्ने। तए णं सा धारिणी देवी सयणिज्जंसि सुत्तजागरा 'ओहीरमाणी 2 तहेव सीहं पासइ / सेसं तं चेव जाव उप्पिं पासाए विहरइ / एवं खलु गोयमा! - सुबाहुणा इमा एयारूवा मणुस्सरिद्धी लद्धा 3 / छाया-ततः स सुमुखो गाथापतिः सुदत्तमनगारमायान्तं पश्यति, दृष्ट्वा हृष्टतुष्टः आसनादभ्युत्तिष्ठति अभ्युत्थाय पादपीठात् प्रत्यवरोहति प्रत्यवरुह्य पादुके अवमुञ्चति अवमुच्य एकशाटिकमुत्त० सुदत्तमनगारं सप्ताष्टपदानि प्रत्युद्गच्छति प्रत्युद्गत्य त्रिवारमादक्षिण वन्दते नमस्यति वन्दित्वा नमस्यित्वा यत्रैव भक्तगृहं तत्रैवोपागच्छति; उपागत्य स्वहस्तेन विपुलेन अशनपान० 4 प्रतिलम्भिष्यामीति तुष्ट: 3 / ततस्तेन सुमुखेन गाथापतिना तेन द्रव्यशुद्धेन 3 त्रिविधेन त्रिकरणशुद्धेन सुदत्तेऽनगारे प्रतिलम्भिते सति संसारः परीतीकृतः, मनुष्यायुर्निबद्धम् / गृहे च तस्य इमानि पञ्च दिव्यानि प्रादुर्भूतानि, तद्यथा-१-वसुधारा वृष्टा। २-दशार्द्धवर्णकुसुमं निपातितम्। ३-चेलोत्क्षेपः कृतः। ४-आहता देवदुन्दुभयः।५-अन्तरापि चाकाशे अहोदानमहोदानं घुष्टं च / हस्तिनापुरे शृंगाटक यावत् पथेषु बहुजनोऽन्योऽन्यं एवमाख्याति ४-धन्यो देवानुप्रियाः ! सुमुखो गाथापतिः यावद् तद्धन्यः 5 / स सुमुखो गाथापतिः बहूनि वर्षशतानि आयुः पालयति पालयित्वा कालमासे कालं कृत्वा इहैव अदीनशत्रोः राज्ञो धारिण्या देव्याः कुक्षौ पुत्रतयोपपन्नः। ततः सा धारिणी देवी शयनीये सुप्तजागरा (निद्राति) 2 हस्तिशीर्षके नगरे तथैव सिंहं पश्यति / शेषं तदेव यावत् उपरि प्रासादे विहरति / तदेवं खलु गौतम! सुबाहुना इयमेतद्रूपा मनुष्यर्द्धिर्लब्धा 3 / पदार्थ-तएणं-तदनन्तर।से-वह। सुमुहे-सुमुख।गाहावई-गाथापति / सुदत्तं-सुदत्त ।अणगारंअनगार को। एजमाणं-आते हुए को। पासइ-देखता है। पासित्ता-देख कर। हट्ठतुढे-हृष्टतुष्ट-अत्यन्त प्रसन्न हुआ 2 / आसणाओ-आसन से। अब्भुटेइ-उठता है।अब्भुट्ठित्ता-आसन से उठकर / पायपीढाओपादपीठ-पांव रखने के आसन से। पच्चोरुहइ-उतरता है। पच्चोरुहित्ता-उतर कर / पाउयाओ-पादुकाओं को।ओमुयइ-छोड़ता है। ओमुइत्ता-छोड़ कर / एगसाडियं-एकशाटिक-एक कपड़ा जो बीच में सिया हुआ न हो, इस प्रकार का / उत्त०-उत्तरासंग (उत्तरीय वस्त्र का शरीर में न्यासविशेष) करता है, उत्तरासंग करने के अनन्तर। सुदत्तं-सुदत्त। अणगारं-अनगार के। सत्तट्ठपयाई-सात-आठ कदम, सत्कार के लिए। पच्चुग्गच्छइ-सामने जाता है। पच्चुग्गच्छित्ता-सामने जा कर। तिक्खुत्तो-तीन-बार। आया० 1. वारं वारमीषन्निद्रां गच्छन्तीत्यर्थः (वृत्तिकारः)। द्वितीय श्रुतस्कंध] श्री विपाक सूत्रम् / प्रथम अध्याय [885