________________ उसके अग्रिम जीवन का वर्णन करते हैं मूल-सेणं ततो अणंतरं उव्वट्टित्ता इहेव रोहीडएणगरे दत्तस्स सत्थवाहस्स कण्हसिरीए भारियाए कुच्छिंसि दारियत्ताए उववन्ने। तते णं सा कण्हसिरी णवण्हं मासाणं बहुपडिपुण्णाणं दारियं पयाया, सुकुमालपाणिपायंजाव सुरूवं। तते णं तीसे दारियाए अम्मापितरो निव्वत्तबारसाहियाए विउलं असणं 4 जाव .. मित्त नामधेज्जं करेंति। होउ णं दारिया देवदत्ता नामेणं। तते णं सा देवदत्ता पंचधातीपरिग्गहिया जाव परिवड्ढति। तते णं सा देवदत्ता दारिया उम्मुक्कबालभावा जाव जोव्वणेण य रूवेण य लावण्णेण य अतीव उक्किट्ठा उक्किट्ठसरीरा यावि होत्था। तते णं सा देवदत्ता दारिया अन्नया कयाइ ण्हाया जाव विभूसिया, बहूहिं खुजाहिं जाव परिक्खित्ता उप्पिं आगासतलगंसिं कणगतिन्दूसएणं कीलमाणी विहरति / इमं च णं वेसमणदत्ते राया ण्हाते जाव विभूसिते आसंदुरूहति दुरूहित्ता बहुहिं पुरिसेहिं सद्धिं संपरिवुडे आसवाहणियाए णिज्जायमाणे दत्तस्स, गाहावइस्स गिहस्स अदूरसामंते वीतीवयति। तते णं से / वेसमणे राया जाव वीतीवयमाणे देवदत्तं दारियं उप्पिं आगासतलगंसि जाव: पासति पासित्ता देवदत्ताए दारियाए रूवेण य जोव्वणेण य लावण्णेण य जायविम्हए कोडुंबियपुरिसे सद्दावेति सद्दावित्ता एवं वयासी-कस्स णं देवाणुप्पिया ! एसा दारिया, किं च णामधिज्जेणं ? तते णं ते कोडुम्बिया वेसमणरायं करतल जाव एवं वयासी-एस णं सामी ! दत्तस्स सत्थवाहस्स धूया कण्हसिरिअत्तया देवदत्ता णामंदारिया रूवेण य जोव्वणेण य लावण्णेण उक्किट्ठा उक्किट्ठसरीरा। छाया-स ततोऽनन्तरमुवृत्य, इहैव रोहीतके नगरे दत्तस्य सार्थवाहस्य कृष्णश्रियाः भार्यायाः कुक्षौ दारिकतयोपपन्नः। ततः सा कृष्णश्री: नवसु मासेषु बहुपरिपूर्णेषु दारिका प्रजाता, सुकुमारपाणिपादां यावत् सुरूपां। ततस्तस्या दारिकायाः अम्बापितरौ निर्वृत्तद्वादशाहिकाया विपुलमशनं 4 यावद् मित्र नामधेयं कुरुतः-भवतु दारिका देवदत्ता नाम्ना / ततः सा देवदत्ता पंचधात्रीपरिगृहीता यावत् परिवर्धते / ततः सा देवदत्ता दारिका उन्मुक्तबालभावा यावद् यौवनेन च रूपेण च लावण्येन चातीवोत्कृष्टा उत्कृष्टशरीरा 708 ] श्री विपाक सूत्रम् / नवम अध्याय [प्रथम श्रुतस्कंध