________________ उक्कोसेणं बावीससागरोवमट्ठिइएसुनेरइएसु नेरइयत्ताए उववन्ने। छाया-ततः स सिंहसेनो राजा अन्यदा कदाचिद् एकोनानां पञ्चानां देवीशतानामेकोनानि पञ्चमातृशतानि आमंत्रयति / ततस्तासामेकोनानां पञ्चानां देवीशतानामेकोनानि पञ्चमातृशतानि सिंहसेनेन राज्ञा आमन्त्रितानि सन्ति सर्वालंकारविभूषितानि यथाविभवं यत्रैव सुप्रतिष्ठं नगरं यत्रैव सिंहसेनो राजा तत्रैवोपागच्छन्ति। ततः स सिंहसेनो राजा एकोनानां पञ्चदेवीशतानामेकोनानां पञ्चमातृशतानां कूटाकारशालामावसथं दापयति। ततः स सिंहसेनो राजा कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवमवादीत्-गच्छत यूयं देवानुप्रियाः ! विपुलमशनं 4 उपनयत, सुबहु पुष्पवस्त्रगन्धमाल्यालंकारं च कूटाकारशालां संहरत। ततस्ते कौटुम्बिकाः पुरुषास्तथैव यावत् संहरन्ति। ततस्तासामेकोनानां पञ्चानां देवीशतानामेकोनानि पञ्चमातृशतानि सर्वालंकारविभूषितानि तद् विपुलमशनं 4 सुरां च ६आस्वादयन्ति 4 गांधर्वैश्च नाटकैश्चोपगीयमानानि विहरन्ति / ततः स सिंहसेनो राजा अर्द्धरात्रकालसमये बहुभिः पुरुषैः सार्द्ध संपरिवृतो यत्रैव कुटाकारशाला तत्रैवोपागच्छति उपागत्य कूटांकारशालायाः द्वाराणि पिदधाति पिधाय कूटाकारशालायाः सर्वतः समन्ताद् अग्निकायं दापयति / ततस्तासामेकोनानां पञ्चानां देवीशतानामेकोनानि पञ्चमातृशतानि सिंहसेनेन राजा आदीपितानि सन्ति रुदन्ति 3 अत्राणानि, अशरणानि कालधर्मेण संयुक्तानि। . ततः स सिंहसेनो राजा एतत्कर्मा 4 सुबहु पापं कर्म समर्प्य चतुस्त्रिंशतं वर्षशतानि परमायुः पालयित्वा कालमासे कालं कृत्वा षष्ठ्यां पृथिव्यामुत्कर्षण द्वाविंशतिसागरोपमस्थितिकेषु नैरयिकेषु नैरयिकतयोपपन्नः। पदार्थ-तते णं-तदनन्तर। से-वह। सीहसेणे राया-सिंहसेन राजा। अन्नया कयाइ-किसी अन्य समय। एगूणगाणं-एक कम। पंचण्हं देवीसयाणं-पांच सौ देवियों की। एगूणाई-एक कम। पंचमाइसयाई-पांच सौ माताओं को।आमंतेति-आमंत्रण देता है। ततेणं-तदनन्तर। तासिं-उन / एगूणगाणंएक कम। पंचण्हं देवीसयाणं-पांच सौ देवियों की। एगूणगाई-एक कम। पंचमाइसयाई-पांच सौ माताएं। सीहसेणेणं-सिंहसेन। रण्णा-राजा के द्वारा। आमंतियाई समाणाई-आमंत्रित की गईं। जहाविभवेणं-यथाविभव अर्थात् अपने-अपने वैभव के अनुसार / सव्वालंकारविभूसिताई-सर्व प्रकार के आभूषणों से अलंकृत हो कर। जेणेव-जहां। सुपइटे-सुप्रतिष्ठित। णगरे-नगर था। जेणेव-जहां / सीहसेणे-सिंहसेन / राया-राजा। तेणेव-वहां पर। उवागच्छंति-आ जाती हैं / तते णं-तदनन्तर / से-वह। सीहसेणे-सिंहसेन ।राया-राजा। एगूणगाणं-एक कम। पंचदेवीसयाणं-पांच सौ देवियों की।एगूणगाणं प्रथम श्रुतस्कंध] श्री विपाक सूत्रम् / नवम अध्याय [703