________________ दृष्ट्वा एवमवदत्-किं त्वं देवानुप्रिये ! अपहत यावत् ध्यायसि ? ततः सा श्यामा देवी / सिंहसेनेन राज्ञा एवमुक्ता सती उत्फेनोत्फेनितं सिंहसेनराजमेवमवादीत् एवं खलु स्वामिन् ! ममैकोनकानां पञ्चानां सपत्नीशतानामेकोनानि पञ्चमातृशतानि अनया कथया लब्धार्थानि सन्त्यन्योन्यं शब्दयन्ति शब्दयित्वा एवमवादिषुः-एवं खलु सिंहसेनो राजा श्यामायां देव्यां मूछितः 4 अस्माकं दुहितु! आद्रियते नो परिजानाति, अनाद्रियमानः अपरिजानन् विहरति, तच्छ्रेयः खलु अस्माकं श्यामा देवीमग्निप्रयोगेन वा विषप्रयोगेन वा शस्त्रप्रयोगेन वा जीविताद् व्यपरोपयितुम्, एवं संप्रेक्षन्ते संप्रेक्ष्य ममान्तराणि च छिद्राणि च विरहाणि च प्रतिजाग्रत्यो विहरन्ति। तन्न ज्ञायते स्वामिन् ! केनचित् कुमारेण मारयिष्यन्ति इति कृत्वा भीता यावद् ध्यायामि। ततः स सिंहसेनो राजा श्यामां देवीमेवमवादीत्-मा त्वं देवानुप्रिये ! अपहतमनः संकल्पा यावद् ध्याय ? अहं तथा यतिष्ये यथा तव नास्ति कुतोऽपि शरीरस्याबाधा वा प्रबाधा वा भविष्यति, इति कृत्वा ताभिरिष्टाभिः यावत् समाश्वासयति / ततः प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवमवादीत् -गच्छत यूयं देवानुप्रियाः ! सुप्रतिष्ठाद् नगराद् बहिरेको महतीं कूटाकारशालां कुरुत।अनेकस्तम्भशतसंनिविष्टां प्रासादीयां 4 एतमर्थं : प्रत्यर्पयत। ततस्ते कौटुम्बिकपुरुषाः करतल० यावद् प्रतिशृण्वन्ति प्रतिश्रुत्य सुप्रतिष्ठितनगराद् बहिः पश्चिमे दिग्भागे एकां महतीं कूटाकारशालां कुर्वन्ति, अनेकस्तम्भशतसन्निविष्टां प्रासादीयां 4 यत्रैव सिंहसेनो राजा तत्रैवोपागच्छन्ति उपागत्य तामाज्ञप्तिं प्रत्यर्पयन्ति। __पदार्थ-तते णं-तदनन्तर। से-वह। सिंहसेणे-सिंहसेन / राया-राजा। इमीसे-इस। कहाएवृत्तान्त से। लद्धटे समाणे-लब्धार्थ हुआ अर्थात् अवगत हुआ। जेणेव-जहां। कोवघरे-कोपगृह था, और। जेणेव-जहां। सामा देवी-श्यामा देवी थी। तेणेव-वहां पर / उवागच्छइ उवागच्छित्ता-आता है, आकर / साम-श्यामा। देविं-देवी को, जो कि।ओहयमणसंकप्पं-अपहतमनः-संकल्पा-जिस के मानसिक संकल्प विफल हो गए हैं, को। जाव-यावत्। पासति पासित्ता-देखता है, देखकर। एवं-इस प्रकार। वयासी-कहता है। देवाणुप्पिए !-हे महाभागे ! तुम-तुम। किण्णं-क्यों। ओहयमणसंकप्पा-मानसिक संकल्पों को निष्फल किए हुए। जाव-यावत्। झियासि-विचार कर रही हो ? तते णं-तदनन्तर। सावह। सामादेवी-श्यामा देवी। सीहसेणेणं-सिंहसेन ।रण्णा-राजा के द्वारा / एवं-इस प्रकार। वुत्ता समाणा 1. उत्फेनोत्फेनितं फेनोद्वमनकृते, सकोपोष्भवचनं यथा भवतीत्यर्थः (अभिधानराजेन्द्रकोषे) श्री विपाक सूत्रम् / नवम अध्याय [प्रथम श्रुतस्कंध 696 ]