________________ पालेमाणे विहरित्तए।तते णं से सिरिदामे राया चित्तस्स अलंकारियस्स अंतिए एयमढे सोच्चा निसम्म आसुरुत्ते जाव साहट्टणंदिसेणं कुमारं पुरिसेहिं गेण्हावेति 2 त्ता एएणं विहाणेणं वझं आणवेति। तं एवं खलु गोतमा ! णंदिसेणे पुत्ते जाव विहरति। ____ छाया-ततः स नन्दिषेणः कुमारः श्रीदाम्नो राज्ञः अन्तरमलभमानोऽन्यदा कदाचित् चित्रमलंकारिकं शब्दयति 2 एवमवादीत्-त्वं खलु देवानुप्रिय! श्रीदाम्नो राज्ञः सर्वस्थानेषु सर्वभूमिकासु अन्त:पुरे च दत्तविचारः श्रीदाम्नो राज्ञोऽभीक्ष्णम् 2 अलंकारिकं कर्म कुर्वाणो विहरसि, तत् त्वं देवानुप्रिय ! श्रीदाम्रो राज्ञः अलंकारिकं कर्म कुर्वाणो ग्रीवायां क्षुरं निवेशय। ततोऽहं त्वामर्द्धराज्यिकं करिष्यामि, त्वमस्माभिः सार्द्धमुदारान् भोगभोगान् भुंजानो विहरिष्यसि। ततः स चित्र अलंकारिको नंदिषेणस्य कुमारस्य वचनमेतदर्थं प्रतिशृणोति, ततस्तस्य चित्रस्यालंकारिकस्य अयमेतद्रूपो यावत् समुदपद्यतयदि मम श्रीदामा राजा एनमर्थमागच्छति, ततो मम न ज्ञायते, केनचिद् अशुभेन कुमारेण मारयिष्यति, इति कृत्वा भीतो 4 यत्रैव श्रीदामा राजा तत्रैवोपागच्छति, उपागत्य श्रीदामानं राजानं राहस्यिकं करतल यावद् एवमवादीत्-एवं खलु स्वामिन् ! नन्दिषेण: कुमारो राज्ये यावद् मूर्च्छितः 4 इच्छति युष्मान् जीविता व्यपरोप्य स्वयमेव राज्यश्रियं कारयन् पालयन् विहर्तुम् / ततः स श्रीदामा राजा चित्रस्यालंकारिकस्यान्तिके एतमर्थं श्रुत्वा निशम्य, आशुरुप्तः यावत् संहृत्य नन्दिषेणं कुमारं पुरुषैाहयति 2 एतेन विधानेन वध्यमाज्ञापयति / तदेवं खलु गौतम ! नन्दिषेणः पुत्रो यावद् विहरति। - पदार्थ-तते णं-तदनन्तर / से-वह।णंदिसेणे-नन्दिषेण। कुमारे-कुमार।सिरिदामस्स-श्रीदाम। रण्णो-राजा के। अंतरं-मारने के अवसर को। अलभमाणे-प्राप्त न करता हुआ। अन्नया-अन्यदा। कयाइ-कदाचित्। चित्तं-चित्र नामक। अलंकारियं-अलंकारिक-नाई को। सद्दावेति 2 ता-बुलाता है, बुला कर। एवं-इस प्रकार। वयासी-कहने लगा। देवाणुप्पिए !-हे भद्र ! तुमं णं-तुम। सिरिदामस्सश्रीदाम। रण्णो-राजा के। सव्वट्ठाणेसु-शयनस्थान, भोजनस्थान आदि सर्व स्थानों में। सव्वभूमियासुसर्व भूमिकाओं अर्थात् राजमहल की सभी भूमिकाओं-मंजिलों में। य-तथा। अन्तेउरे-अन्तःपुर में। दिण्णवियारे-दत्तविचार हो अर्थात् राजा की ओर से जिस को आने जाने की आज्ञा मिली हुई हो, ऐसे हो, तथा। सिरिदामस्स-श्रीदाम। रण्णो-राजा का। अभिक्खणं २-पुनः 2 / अलंकारियं कम्म-अलंकारिक कर्म-क्षौरकर्म। करेमाणे-करते हुए। विहरसि-विहरण कर रहे हो। तण्णं-इस लिए। देवाणुप्पिए !-हे महानुभाव ! तुम-तुम / सिरिदामस्स-श्रीदाम। रण्णो-राजा का। अलंकारियं कम्म-अलंकारिक कर्म। प्रथम श्रुतस्कंध] श्री विपाक सूत्रम् / षष्ठ अध्याय [541