________________ पव्वजा०, सोहम्मे कप्पे०, महाविदेहे०, सिज्झिहिति 5 निक्खेवो। ॥चउत्थं अज्झयणं समत्तं॥ छाया-गौतम ! शकटो दारकः सप्तपञ्चाशतं वर्षाणि परमायुः पालयित्वाऽद्यैव त्रिभागावशेषे दिवसे एकां महतीमयोमयां तप्तां ज्योतिस्समभूतां स्त्रीप्रतिमां अवयासितः सन् कालमासे कालं कृत्वाऽस्यां रत्नप्रभायां पृथिव्यां नैरयिकतयोपपत्स्यते। स ततोऽनन्तरमुढत्य राजगृहे नगरे मातंगकुले यमलतया प्रत्यायास्यति / ततस्तस्य दारकस्य अम्बापितरौ निर्वृत्तद्वादशाहस्य इदमेतद्रूपं नामधेयं करिष्यतः-भवतु दारकः शकटो नाम्ना। भवतु दारिका सुदर्शना नाम्ना। ततः स शकटो दारकः उन्मुक्तबालभावः यौवन० भविष्यति। ततः सा सुदर्शनापि दारिका उन्मुक्तबालभावा विज्ञक यौवनमनुप्राप्ता रूपेण च यौवनेन च लावण्येन चोत्कृष्टा उत्कृष्टशरीरा भविष्यति। ततः स शकटो दारक: सुदर्शनाया रूपेण च यौवनेन च लावण्येन च मूर्छितः 4 सुदर्शनया भगिन्या सार्द्धमुदारान् मानुष्यकान् भोगभोगान् भुञ्जानो विहरिष्यति / ततः स शकटो दारक: अन्यदा कदाचित् स्वयमेव कूटग्राहत्वमुपसम्पाद्य विहरिष्यति / ततः स शकटो दारकः कूटग्राहो भविष्यति अधार्मिको यावत् दुष्प्रत्यानन्दः। एतत्कर्मा 4 सुबहु पापकर्म समर्ण्य कालमासे कालं कृत्वा अस्यां रत्नप्रभायां पृथिव्यां नैरयिकतयोपपत्स्यते, संसारस्तथैव यावत् पृथिव्याम्, स ततोऽनन्तरमुवृत्य वाराणस्यां नगर्यां मत्स्यतयोपपत्स्यते / स तत्र मत्स्यवधिकैर्वधित: तत्रैव वाराणस्यां नगर्यां श्रेष्ठिकुले पुत्रतया प्रत्यायास्यति। बोधि, प्रव्रज्या, सौधर्मे कल्पे, महाविदेहे०, सेत्स्यति 5 निक्षेपः। // चतुर्थमध्ययनं समाप्तम्॥ पदार्थ-गोतमा !-हे गौतम ! सगडे णं-शकट नामक। दारए-बालक। सत्तावण्णं वासाइं५७ वर्ष की। परमाउं-परम आयु। पालइत्ता-पाल कर-भोग कर। अजेव-आज ही। तिभागावसेसेत्रिभागावशेष अर्थात् जिस में तीसरा भाग शेष रहे ऐसे। दिवसे-दिन में। एग-एक। महं-महान् / अयोमयंलोहमय / तत्तं-तप्त। समजोइभूयं-अग्नि के समान देदीप्यमान / इत्थिपडिमं-स्त्री की प्रतिमा से। अवयासाविए-अवयासित-आलिङ्गित। समाणे-हुआ। कालमासे-कालमास में अर्थात् मृत्यु का समय आ जाने पर। कालं किच्चा-काल करके / इमीसे-इस। रयणप्पभाए-रत्नप्रभा नामक। पुढवीए-पृथ्वीनरक में। णेरइयत्ताए-नारकीय रूप से। उववजिहिति-उत्पन्न होगा। तते णं-तदनन्तर अर्थात् वहां से। अणंतरं-अन्तररहित / उव्वट्टित्ता-निकल कर। से-वह, शकटकुमार का जीव। रायगिहे-राजगृह नामक। णगरे-नगर में। मातंगकुलंसि-मातंगकुल में अर्थात् चांडाल कुल में। जमलत्ताए-युगलरूप से। 472 ] श्री विपाक सूत्रम् / चतुर्थ अध्याय [ प्रथम श्रुतस्कंध