________________ तुब्भे देवाणु ! सालाडवीए चोरपल्लीए, तत्थ णं तुब्भे अभग्गसेणं चोरसे करयल जाव एवं वयह-एवं खलु देवा० ! पुरिमताले णगरे महब्बलेण रण्णा उस्सुक्के जाव दसरत्ते पमोदे उग्घोसिते। तं किण्णं देवाणु० ! विउलं असणं 4 पुष्फवत्थगंधमल्लालंकारे य इहं हव्वमाणेजा उयाहु सयमेव गच्छिज्जा ? तते णं कोडुंबियपुरिसा महब्बलस्स रण्णो कर० जाव पुरिमतालाओ णगराओ पडिनिक्खमंति 2 त्ता णातिविकिट्ठेहिं अद्धाणेहिं 'सुहेहिं वसहिपायरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवा० 2 अभग्गसेणं चोरसेणावतिं करयल जाव एवं वयासी-एवं खलु देवाणु० ! पुरिमताले णगरे महब्बलेण रण्णा उस्सुक्के जाव उदाहु सयमेव गच्छिज्जा ? तते णं से अभग्ग० चोरसे ते कोडुंबियपुरिसे एवं वयासी-अहण्णं देवाणुः! पुरिमतालंणगरं सयमेव गच्छामि। ते कोडुंबियपुरिसे सक्कारेति 2 पडिविसज्जेति। . छाया-ततः स महाबलो राजा अन्यदा कदाचित् पुरिमताले नगरे एकां महती महातिमहालिका (महातिमहतीं) कूटाकारशालां करोति, अनेकस्तम्भशतसंनिविष्टां प्रासादीयां 4 / ततः स महाबलो राजा अन्यदा कदाचित् पुरिमताले नगरे उच्छुल्कं यावद् दशरात्रं प्रमोदमुद्घोषयति 2 कौटुम्बिकपुरुषान् शब्दयति 2 एवमवादीत्-गच्छत यूयं देवानुप्रियाः ! शालाटव्यां चोरपल्ल्यां, तत्र यूयं अभग्नसेनं चोरसेनापतिं करतल० यावदेवं वदत-एवं खलु देवानुप्रियाः ! पुरिमताले नगरे महाबलेन राज्ञा उच्छुल्को यावत् दशरात्रः प्रमोदः उद्घोषितः तत् किं देवानुप्रियाः ! विपुलमशनं 4 पुष्पवस्त्रगंधमाल्यालंकारं चेह शीघ्रमानीयताम्, उताहो स्वयमेव गमिष्यथ ? ततः कौटुंबिकपुरुषाः महाबलस्य राज्ञः कर० यावत् पुरिमतालाद् नगराद् प्रतिनिष्क्रामति 2 नातिविकृष्टैः अध्वानैः (प्रयाणकैः) सुखैः वसतिप्रातराशैः, यत्रैव शालाटवी चोरपल्ली तत्रैवोपागताः 2 अभग्नसेनं चोरसेनापतिं करतल० यावदेवमवादिषुः-एवं खलु देवानुप्रियाः! पुरिमताले नगरे महाबलेन राज्ञा उच्छुल्को यावत्, उताहो स्वयमेव गमिष्यथ? ततः सोऽभग्नसेनश्चोरसेनापतिस्तान् कौटुम्बिकपुरुषान् एवमवदत्-अहं देवानुप्रियाः ! ____1. सुखैः सुखकारकैः शुभैः-प्रशस्तैः, वसतिप्रातराशैः-मार्गविश्रामस्थान- पूर्वाह्नवर्तिलघुभोजनैश्च मार्गे सुखपूर्वकं निवसनं, यामद्वयमध्ये भोजनं चेत्येतद्द्वयं पथिकाय परमहितकारकमिति भावः। 412 ] श्री विपाक सूत्रम् / तृतीय अध्याय [प्रथम श्रुतस्कंध