________________ 2 त्ता अभग्गसेणेणं चोरसेणावइणा सद्धिं संपलग्गे यावि होत्था, तते णं से , अभग्गसेणे चोरसे तं दण्डं खिप्पामेव हयमहिय० जाव पडिसेहेति। तते णं से दण्डे अभग्ग• चोरसे. हय. जाव पडिसेहिते समाणे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमिति कट्ट जेणेव पुरिमताले णगरे जेणेव महब्बले राया तेणेव उवा० 2 करयल जाव एवं वयासी-एवं खलु सामी! अभग्गसेणे चोरसे विसमदुग्गगहणं ठिते गहितभत्तपाणिए नो खलु से सक्का केणइ सुबहुएणा वि आसबलेण वा हत्थिबलेण वा जोहबलेण रहबलेण वा चाउरंगेणं वि उरंउरेणं गेण्हित्तते। ताहे (महब्बले राया) सामेण य भेदेण य उवप्पदाणेण य वीसंभमाणेउं पयत्ते यावि होत्था। जे वि य से अब्भिंतरगा सीसगभमा मित्तनातिनियगसयणसंबन्धिपरियणा ते वि य णं विपुलेणं धणकणगरयणसंतसारसावतेजेणं भिंदति।अभग्गसेणस्स य चोरसे अभिक्खणं 2 महत्थाई महग्घाइं महरिहाइं रायारिहाई पाहुडाइं पेसेति।अभग्गसेणं च चोरसे वीसंभमाणेइ। छाया-ततः स दण्डो यत्रैव अभग्नसेनश्चोरसेनापतिस्तत्रैवोपागच्छति, उपागत्य अभनसेनेन चोरसेनापतिना सार्द्ध संप्रलग्रश्चाप्यभवत् / ततः सोऽभग्नसेनश्चोरसेनापतिः तं दण्डं क्षिप्रमेव हतमथित० यावत् प्रतिषेधयति। ततःस दण्डोऽभग्नसेनेन चोरसेनापतिना हत यावत् प्रतिषिद्धः सन् अस्थामा अबल: अवीर्यः अपुरुषकारपराक्रमः अधारणीयमिति कृत्वा यत्रैव पुरिमतालं नगरं यत्रैव महाबलो राजा तत्रैवोपागच्छति उपागत्य करतल० यावद् एवमवादीत्-एवं खलु स्वामिन् ! अभग्नसेनश्चोरसेनापतिः विषमदुर्गगहने स्थितः गृहीतभक्तपानीयः नो खलु स शक्य: केनचित् सुबहुनापि अश्वबलेन वा हस्तिबलेन वा योधबलेन वा रथबलेन वा चतुरंगेणापि साक्षाद् ग्रहीतुम्। तदा (महाबलो राजा) साम्ना च भेदेन च उपप्रदानेन च विश्रम्भमानेतुं प्रवृत्तश्चाप्यभवत् / येऽपि च तस्याभ्यन्तरकाः शिष्यकभ्रमाः मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनास्तानपि च विपुलेन धनकनकरत्नसत्सारस्वापतेयेन भिनत्ति ।अभग्नसेनस्य च चोरसेनापते: अभीक्ष्णं 2 महार्थानि महा_णि महार्हाणि राजार्हाणि प्राभृतानि प्रेषयति। अभग्नसेनश्च चोरसेनापतिं विश्रम्भमानयति। 1. सम्प्रलग्नः-योद्धं समारब्धः अर्थात् युद्ध करना आरम्भ कर दिया। श्री विपाक सूत्रम् / तृतीय अध्याय 404 ] [प्रथम श्रुतस्कंध