________________ पंच चोरसताइं अभग्गसेणस्स चोरसेणावइस्स तहत्ति जाव पडिसुणेति।तते णं से अभग्गसेणे चोरसेणावती विपुलं असणं पाणं खाइमं साइमं उवक्खडावेति 2 त्ता पंचहिं चोरसतेहिं सद्धिं ण्हाते जाव पायच्छित्ते भोयणमंडवंसि तं विपुलं असणं 4 सुरं च 5 आसाएमाणे 4 विहरति, जिमियभुत्तुत्तरागते वि य णं समाणे आयंते चोक्खे परमसुइभूते पंचहिं चोरसतेहिं सद्धिं अल्लं चम्मं दुरुहति 2 त्ता सन्नद्ध जाव पहरणे मगइएहिं जाव रवेणं समुद्दरवभूयं पिव करेमाणे पुव्वावरण्हकालसमयंसि सालाडवीओ चोरपल्लीओ णिग्गच्छति 2 त्ता विसमदुग्गगहणठिते गहियभत्तपाणिए तं दंडं पडिवालेमाणे चिट्ठति। छाया-ततः सोऽभग्नसेनश्चोरसेनापतिः तेषां चारपुरुषाणामन्तिके एतमर्थं श्रुत्वा निशम्य पंच चोरशतानि शब्दाययति, शब्दाययित्वा एवमवादीत्, एवं खलु देवानुप्रियाः। पुरिमताले नगरे महाबलेन यावत्तेनैव प्रादीधरद् गमनाय / ततः सोऽभग्नसेनस्तानि पंच चोरशतान्येवमवदत्-तत् श्रेयः खलु देवानुप्रियाः ! अस्माकं तं दण्डं शालाटवीं चोरपल्लीमसम्प्राप्तमंतरैव प्रतिषेद्धम् / ततस्तानि पंच चोरशतानि अभग्नसेनस्य चोरसेनापतेः "तथा'' इति यावत् प्रतिशृण्वन्ति। ततः सोऽभग्नसेनश्चोरसेनापतिः विपुलमशनं, पानं, खादिमं, स्वादिममुपस्कारयति, उपस्कार्य पंचभिः चोरशतैः सार्द्ध स्नातो यावत् प्रायश्चित्तो भोजनमंडपे तं विपुलमशनं 4 सुरां च 5 आस्वादयन् 4 विहरति / जिमितभुक्तोत्तरागतोऽपि च सन् आचान्तश्चोक्षः परमशुचिभूतः पञ्चभिश्चोरशतैः सार्द्धमार्दै चर्म दूरोहति 2 सन्नद्ध० यावत् प्रहरणः यावत् रवेण पूर्वापराह्णसमये शालाटवीतश्ोरपल्लीतो निर्गच्छति 2 विषमदुर्गगहने स्थितो गृहीतभक्तपानीयस्तं दंडं प्रतीक्षमाणस्तिष्ठति। पदार्थ-तते णं-तदनन्तर। से-वह। अभग्गसेणे-अभग्नसेन। चोरसेणावती-चोरसेनापति। तेसिं चारपुरिसाणं- उन गुप्तचरों के। अंतिए-पास से। एयमटुं- इस वृत्तान्त को। सोच्चा-सुनकर। निसम्म-अवधारण कर / पंच चोरसताई-पांच सौ चोरों को। सद्दावेति-बुलाता है। सद्दावेत्ता-बुला कर। एवं वयासी-इस प्रकार कहने लगा। एवं-इस प्रकार। खलु-निश्चय से। देवाणुप्पिया !-हे भद्र पुरुषो! पुरिमताले णगरे- पुरिमताल नगर में। महब्बलेणं- महाबल ने। जाव-यावत्। तेणेव-वहीं अर्थात् चोरपल्ली में। पहारेत्थ गमणाए-जाने का निश्चय कर लिया है। तते णं-तदनन्तर / से अभग्गसेणे-वह 1. मगइएहिं-त्ति हस्तपाशितैर्यावत्करणात् फलहएहीत्यादि दृश्यमिति वृत्तिकारः। प्रथम श्रुतस्कंध] श्री विपाक सूत्रम् / तृतीय अध्याय [399