________________ णत्तुइणीओ, तेरसमे पिउस्सियपतिया, चोद्दसमे पिउस्सियाओ, पंण्णरसमे माउसियापतिया, सोलसमे माउस्सियाओ, सत्तरसमे मामियाओ, अट्ठारसमे अवसेसं मित्तनाइनियगसयणसंबंधिपरियणं अग्गओघाति 2 त्ता कसप्पहारेहि तालेमाणे 2 कलुणं कागिणीमंसाइं खावेंति, रुहिरपाणं च पाएंति। छाया-तस्मिन् काले तस्मिन् समये श्रमणो भगवान् पुरिमताले नगरे समवसृतः। परिषद् निर्गता। राजा निर्गतः। धर्मः कथितः। परिषद् राजा च प्रतिगतः। तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य ज्येष्ठोऽन्तेवासी गौतमो यावत् राजमार्ग समवगाढ़ः। तत्र बहून् हस्तिनः पश्यति, बहूनश्वान् पुरुषान् सन्नद्धबद्धकवचान् / तेषां पुरुषाणां मध्यगतमेकं पुरुषं पश्यति / अवकोटक यावद् उद्घोष्यमाणं / ततस्तं पुरुषं राजपुरुषाः। प्रथमे चत्वरे निषादयन्ति, निषाद्याष्टौ क्षुद्रपितॄनग्रतो घातयन्ति घातयित्वा कशाप्रहारैस्ताड्यमानाः करुणं काकिणीमांसांनि खादयन्ति, रुधिरपानं च पाययन्ति। तदनन्तरं च द्वितीये चत्वरे अष्ट क्षुद्रमातृरग्रतो घातयन्ति 2 एवं तृतीये चत्वरे अष्ट महापितॄन्। चतुर्थेऽष्ट महामातुंः। पञ्चमे पुत्रान्। षष्ठे स्नुषाः / सप्तमे जामातॄन् / अष्टमे दुहितः। नवमे नप्तृन्। दशमे नप्तृः एकादशे नप्तृकापतीन् / द्वादशे नप्तृभार्याः / त्रयोदशे पितृश्वसृपतीन्। चतुर्दशे पितृष्वसः। पंचदशे मातृश्वसृपतीन्। षोडशे मातृष्वसृः। सप्तदशे मातुलानी: अष्टादशेऽवशेषं मित्रज्ञाति-निजक-स्वजन-सम्बन्धि-परिजनमग्रतो घातयंति, घातयित्वा कशाप्रहारैस्ताड्यमाना 2 करुणं काकिणीमांसांनि खादयन्ति, रुधिरपानं च पाययन्ति। पदार्थ- तेणं कालेणं-उस काल में। तेणं समएणं-उस समय में। समणे-श्रमण। भगवंभगवान् महावीर स्वामी। पुरिमताले णगरे-पुरिमताल नगर में। समोसढे-पधारे। परिसा-परिषद्-जनता। निग्गया-निकली। राया-राजा। निग्गओ-निकला। धम्मो-धर्म का। कहिओ-उपदेश किया। परिसापरिषद्-जनता। राया य-और राजा। पडिगओ-वापिस चले गए। तेणं कालेणं-उस काल में। तेणं समएणं-उस समय में। समणस्स-श्रमण। भगवओ-भगवान् / महावीरस्स-महावीर स्वामी के। जेटेज्येष्ठ-प्रधान / अंतेवासी-शिष्य। गोयमे-गौतम स्वामी। जाव-यावत्। रायमग्गं-राजमार्ग में। समोगाढे 1. सन्नद्धबद्धकवचान्-सन्नद्धाश्च ते बद्धकवचा इति सन्नद्धबद्धकवचाः तान्, सन्नद्धाः शस्त्रादिभिः सुसज्जिताः। बद्धाः कवचा लोहमयतनुत्राणाः यैस्ते बद्धकवचाः तानिति भावः। 348] श्री विपाक सूत्रम् / तृतीय अध्याय [प्रथम श्रुतस्कंध