________________ तम्हा णं होउ अम्हं दारए गोत्तासए नामेणं। तते णं से गोत्तासे दारए उम्मुक्कबालभावे जाव जाते यावि होत्था। तते णं से भीमे कूडग्गाहे अण्णया कयाई कालधम्मुणा संजुत्ते। तते णं से गोत्तासे दारए बहूणं मित्तणाइनियगसयणसंबंधिपरिजणेणं सद्धिं संपरिवुडे रोअमाणे कंदमाणे विलवमाणे भीमस्स कूडग्गाहस्स नीहरणं करेति, करेत्ता बहूई लोइयमयकिच्चाई करे। छाया-ततः सा उत्पला कूट० अन्यदा कदाचित् नवसु मासेसु बहुपरिपूर्णेषु दारकं प्रजाता। ततस्तेन दारकेण जातमात्रेणैव महता शब्देन 'विघुष्टं विस्वरमारसितम्। तत एतस्य दारकस्य आरसितशब्दं श्रुत्वा निशम्य हस्तिनापुरे नगरे बहवो नगरगोरूपाश्च यावत् भीताः 4 उद्विग्ना सर्वतः समन्तात् विपलायांचक्रिरे, ततस्तस्य दारकस्याम्बापितरौ इदमेतद्रूपं नामधेयं कुरुतः, यस्माद् आवयोरनेन दारकेण जातमात्रेणैव महता 2 शब्देन विघुष्टं विस्वरमारसितम्, तत एतस्य दारकस्यारसितशब्दं श्रुत्वा निशम्य हस्तिनापुरे नगरे बहवो नगरगोरूपाश्च यावत् भीताः 4 सर्वतः समन्तात् विपलायांचक्रिरे, तस्माद् भवत्वावयोर्दारको गोत्रासो नाम्ना। ततः स गोत्रासो दारक; उन्मुक्तबालभावो यावत् . जातश्चाप्यभवत् / ततः स भीमः कूटग्राहोऽन्यदा कदाचित् कालधर्मेण संयुक्तः। ततः स गोत्रासो दारको बहुना मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनेन सार्द्ध संपरिवृतो रुदन् कन्दन् विलपन् भीमस्य कूटग्राहस्य नीहरणं करोति। नीहरणं कृत्वा बहूनि लौकिक-मृतकृत्यानि करोति। पदार्थ-तते णं-तदनन्तर / सा-उस। उप्पला-उत्पला नामक / कूड-कूटग्राहिणी ने। अण्णया कयाती-अन्य किसी समय। नवण्हं मासाणं-नव मास। पंडिपुण्णाणं-पूरे हो जाने पर। दारगं-बालक को। पयाता-जन्म दिया। तते णं-तत्पश्चात्। जायमेत्तेणं चेव-जन्म लेते ही। तेणं दारएणं-उस बालक ने। महया-महान / सद्देणं-शब्द से। आरसिते-भयंकर आवाज़ की जो कि / विग्घुढे-चीत्कारपूर्ण 1. विघुष्टं-चीत्कृतम्, विस्वरं-कर्णकटुस्वरयुक्तम्, आरसितम् -क्रन्दितमिति भावः। 2. मित्र, ज्ञाति आदि शब्दों की व्याख्या निम्नोक्त श्लोकों में वर्णित की गई है, जैसे किमित्तं सोगरूवं हियमुवदिसेइ पियं च वितणोइ।तुल्लायारवियारी सजाइवग्गी य सम्मया णाई॥१॥ माया पिउ-पुत्ताई, णियगो सयणो पिउव्वभायाई। सम्बन्धी ससुराई, दासाई परिजणो णेओ॥२॥ एतच्छाया- मित्रं सदैकरूपं हितमुपदिशति प्रियं च वितनोति / तुल्याचारविचारी, स्वजातिवर्गश्च सम्मता ज्ञातिः॥ 1 // 280 ] श्री विपाक सूत्रम् / द्वितीय अध्याय [प्रथम श्रुतस्कंध