________________ तात्पर्य है। वृत्तिकार ने भी यही भाव अभिव्यक्त किया है ___ शरीरस्याभ्यन्तर एव रुधिरादि स्रवन्ति यास्तास्तथोच्यन्ते, शरीराद्वहिः पूयादि क्षरन्ति यास्तास्तथोक्ताः। एता एव षोडश विभज्यन्ते कथममित्याह-द्वे पूयप्रवाहे द्वे च शोणितप्रवाहे।तेच क्वेत्याह-श्रोत्ररन्ध्रयोः, एवमेताश्चतस्त्रः, एवमन्या अपि व्याख्येयाः नवरं धमन्यः कोष्ठहड्डान्तराणि। अब सूत्रकार मृगापुत्र के जन्म सम्बन्धी वृतान्त का वर्णन करते हुए इस प्रकार प्रतिपादन करते हैं __ मूल-तते णं सा मियादेवी अण्णया कयाती णवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया जातिअंधं जाव आगितिमित्तं। ततेणंसा मियादेवी तं दारयं हुंडं अन्धारूवं पासति 2 त्ता भीया 4 अम्मधातिं सद्दावेति 2 त्ता एवं वयासी-गच्छह णं देवा! तुमं एयं दारगं एगन्ते उक्कुरुडियाए उज्झाहि।तते णं सा अम्मधाती मियाए देवीए तहत्ति एतमटुं पडिसुणेति २त्ता जेणेव विजए खत्तिए तेणेव उवागच्छइ 2 त्ता करयलपरिग्गहियं जाव एवं वयासी-एवं खलु सामी ! मियादेवी नवण्हं जाव आगितिमित्तं, तते णं सा मियादेवी तं हुंडं अन्धं पासति 2 त्ता भीया ममं सदावेति 2 त्ता एवं वयासी-गच्छह णं तुमं देवा! एयं दारगं एगते उक्कुरुडियाए उज्झाहि, तं सन्दिसह णं सामी ! तं दारगं अहं एगते उज्झामि उदाहु मा ? ____ छाया-ततः सा मृगादेवी अन्यदा कदाचित् नवसु मासेषु बहुपरिपूर्णेषु दारकं प्रजाता, जात्यन्धं यावत् आकृतिमात्रम् / ततः सा मृगादेवी तं दारकं हुण्डमन्धकरूपं पश्यति दृष्ट्वा भीता 4 अम्बाधात्रीं शब्दयति शब्दयित्वा एवमवादीत्-गच्छ त्वं देवानप्रिये! एतं दारकं एकान्ते अशुचिराशौ उज्झ / ततः सा अम्बाधात्री मृगायाः देव्याः 'तथेति', एतमर्थं प्रतिशृणोति प्रतिश्रुत्य यत्रैव विजयः क्षत्रियः तत्रैवोपागच्छति उपागत्य करतलपरिगृहीतं यावदेवमवदत्-एवं खलु स्वामिन् ! मृगादेवी नवसु यावदाकृतिमात्रम्, 1. "-करयल-" इत्यत्र "करयलपरिग्गहियं दसणहं अंजलिं मत्थए कट्ट" इत्यादि दृश्यमिति वृत्तिकारः। 2. भीता भययुक्ता भयजनक-विकृताकारदर्शनात्, इत्यत्र त्रस्ता, उद्विग्ना, संजातभया इत्येतानि पदान्यपि द्रष्टव्यानि। त्रस्ता-त्रासमुपगता, अयमस्माकं कीदृशमशुभं विधास्यतीति चिन्तनात् / उद्विग्ना-व्याकुला, कम्पमानहृदयेति यावत् / संजातभया-भयजनितकम्पेन प्रचलितगात्रेति भावः।। प्रथम श्रुतस्कंध ] श्री विपाक सूत्रम् / प्रथम अध्याय [195