________________ वमणेहि य विरेयणाहि य सेयणाहि य अवदाहणाहि य अवण्हाणेहि य अणुवासणाहि यवत्थिकम्मेहि य निरुहेहि य सिरावधेहि य तच्छणेहि य पच्छणेहि य सिरोबत्थीहि य तप्पणेहि य पुडपागेहि य छल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुण्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसजेहि य इच्छंति तेसिंसोलसण्हं रोयातंकाणं एगमविरोयायंकं उवसामित्तए, णो चेव णं संचाएंति उवसामित्तते। तते णं बहवे वेजा य वेजपुत्ता य 6 जाहे नो संचाएंति तेसिं सोलसण्हं रोयातंकाणं एगमवि रोयायंकं उवसामित्तए, ताहे संता तंता परितंता जामेव दिसं पाउब्भूता तामेव दिसं पडिगता। छाया-ततः स एकादी राष्ट्रकूटः षोडशभी रोगातंकैरभिभूतः सन् कौटुम्बिकपुरुषान् शब्दाययति, शब्दाययित्वा एवमवदत्-गच्छत यूयं देवानुप्रियाः ! विजयवर्द्धमाने खेटे शृंगाटकत्रिक-चतुष्क चत्वर-महापथपथेषु महता शब्देन उद्घोषयन्तः 2 एवं वदत एवं खलु देवानुप्रियाः! एकादि॰ शरीरे षोडश रोगातंकाः प्रादुर्भूताः, तद्यथाश्वासः 1 कासः 2 ज्वरः 3 यावत् कुष्ठः। तद् य इच्छति देवानुप्रियाः! वैद्यो वा वैद्यपुत्रो वा ज्ञायको वा ज्ञायक-पुत्रो वा चिकित्सकः चिकित्सकपुत्रो वा, एकादे राष्ट्रकूटस्य तेषां षोडशानां रोगातंकानामेकमपि रोगातंकमुपशमयितुम तस्य एकादी राष्ट्रकूटो विपुलमर्थ-सम्प्रदानं करोति द्विरपि त्रिरपि उद्घोषयत, उद्घोष्य एतामाज्ञप्तिं प्रत्यर्पयत / ततस्ते कौटुम्बिकपुरुषाः यावत् प्रत्यर्पयन्ति, ततो विजयवर्द्धमाने खेटे इमामेतद्पामुद्घोषणां श्रुत्वा निशम्य बहवो वैद्याश्च शस्त्रकोषहस्तगताः स्वेभ्यः स्वेभ्यो गृहेभ्यः प्रतिनिष्क्रामन्ति, प्रतिनिष्क्रम्य विजयवर्द्धमानस्य खेटस्य मध्यमध्येन यत्रैव एकादिराष्ट्रकूटस्य गृहं तत्रैवोपागच्छन्ति, उपागत्य एकादिशरीरं परामृशन्ति परामृश्य तेषां रोगाणां निदानं पृच्छन्ति पृष्ट्वा एकादिराष्ट्रकूटस्य बहुभिरभ्यंगैरुद्वर्तनाभिश्च स्नेहपानैश्च वमनैश्च विरेचनाभिश्च सेचनाभिश्च, अवदाहनाभिश्च अवस्नानैश्च, अनुवासनाभिश्च बस्तिकर्मभिश्च निरूहैश्च शिरावेधैश्च तक्षणैश्च प्रतक्षणैश्च शिरोबस्तिभिश्च तर्पणैश्च पुटपाकैश्च छल्लिभिश्च, मूलैश्च कन्दैश्च पत्रैश्च पुष्पैश्च फलैश्च, बीजैश्च शिलिकाभिश्च, गुटिकाभिश्च औषधैश्च भैषज्यैश्च इच्छन्ति तेषां षोडशानां रोगातंकानामेकमपि रोगातंकमुपशमयितुं, नो चैव संशक्नुवन्ति उपशमयितुं। श्री विपाक सूत्रम् / प्रथम अध्याय [173 प्रथम श्रुतस्कंध ]