________________ मार्गो मृगाग्रामे नगरे गृहे गृहे कारुण्यवृत्त्या वृत्तिं कल्पयन् विहरति / तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरो यावत् समवसृतः। यावत् परिषद् निर्गता। ततः स विजयः क्षत्रियोऽनया कथया लब्धार्थः सन् यथा कूणिकस्तथा निर्गतो यावत् पर्युपास्ते। ततः स जात्यन्धः पुरुषस्तं महाजनशब्दं च यावत् श्रुत्वा तं पुरुषं एवमवदत् किं ननु देवानुप्रिय ! अद्य मृगाग्रामे इन्द्रमहो वा यावन्निर्गच्छति ? ततः स पुरुषस्तं जात्यन्धपुरुष एवमवादीत्-नो खलु देवा ! इन्द्रमहो यावन्निर्गतः, एवं खलु देवानुप्रिय! श्रमणो यावत् विहरति,-तत एते यावन्निर्गच्छन्ति। ततः स जात्यन्धः पुरुषः तं पुरुषमेवमवादीत्गच्छावो देवानुप्रिय ! आवामपि श्रमणं भगवन्तं यावत् पर्युपास्वहे। ततः स जात्यन्धपुरुषः, पुरतो दण्डेन प्रकृष्माणो 2 यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागतः उपागत्य त्रिकृत्वः २आदक्षिणप्रदक्षिणं करोति कृत्वा वन्दते नमस्यति वन्दित्वा नमस्यित्वा यावत् पर्युपास्ते। ततः श्रमणो विजयाय तस्यै च धर्ममाख्याति, परिषद् प्रतिगता। विजयोऽपि गतः। ततः तस्मिन् काले तस्मिन् समये श्रमणस्य ज्येष्ठोऽन्तेवासी इन्द्रभूति मानगारो यावत् विहरति। ततः स भगवान् गौतमस्तं जात्यन्धपुरुषं पश्यति, दृष्ट्वा जातश्रद्धो यावदेवमवादीत्अस्ति भदन्त ! कश्चित्पुरुषो जात्यन्धो जातान्धकरूपः ? हन्त अस्ति। कुत्र भदन्त ! सः पुरुषो जात्यन्धो जातान्धकरूपः? पदार्थ-तत्थ णं-उस। मियग्गामे-मृगाग्राम। णगरे-नगर में। एगे-एक। जातिअंधे-जन्मान्ध। पुरिसे-पुरुष / परिवसति-रहता था। एगेणं-एक। सचक्खुतेणं-चक्षु वाले। पुरिसेणं-पुरुष से। दंडएणंदण्ड के द्वारा / पुरतो-आगे को। पगड्ढिजमाणे-ले जाया जाता हुआ। 'फुट्टहडाहडसीसे-जिस के शिर के बाल अत्यन्त अस्तव्यस्त बिखरे हुए थे। मच्छियाचडगरपहकरेणं-मक्षिकाओं के विस्तृत समूह से। अंण्णिजमाणमग्गे-जिसका मार्ग अनुगत हो रहा था अर्थात् जिसके पीछे मक्षिकाओं के बड़े-बड़े झुण्ड लगे रहते थे। से-वह-जन्मान्ध पुरुष। मियग्गामे णगरे-मृगाग्राम नगर में। गिहे २-घर-घर में। कालुणवडियाए-कारुण्य-दैन्यवृत्ति से। वित्तिं-आजीविका। कप्पेमाणे विहरति-चलाता हुआ विहरण कर रहा था। तेणं-कालेणं-उस काल में। तेणं समएणं-उस समय में। समणे भगवं महावीरे-श्रमण भगवान् महावीर। [ग्रामानुग्राम विहार करते हुए] जाव समोसरिते-यावद् मृगाग्राम नगर के चन्दनपादप 1. "इन्दमहे इ वा" यहां पठित 'इ' कार वाक्यालंकारार्थक है। इसलिये इस की छाया नहीं दी गई। 'वा' पद समुच्चयार्थ है। 2. आदक्षिणाद् आ दक्षिणहस्ताद् आरभ्य, प्रदक्षिणः परितो भ्राम्यतो दक्षिण एव आदक्षिण-प्रदक्षिणस्तं करोतीति भाव (भगवती सूत्रे वृत्तिकारः)। 3. स्फुटितं-स्फुटितकेशसंचयत्वेन विकीर्णकेशं हडाहडं-अत्यर्थं, शीर्ष शिरो यस्येति भावः। . प्रथम श्रुतस्कंध ] श्री विपाक सूत्रम् / प्रथम अध्याय [125