________________ "नमोऽत्थु णं समणस्स भगवओ महावीरस्स" श्री विपाक सूत्रम् पढमं अज्झयणं प्रथममध्ययनम् मूल-तेणं कालेणं तेणं समएणं चंपा णामं णयरी होत्था। वण्णओ। पुण्णभद्दे चेइए। वण्णओ। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अज्ज-सुहम्मे णामं अणगारे जाइसंपन्ने, वण्णओ। चोद्दसपुव्वी चउणाणोवगए पंचहिं अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुट्विं चरमाणे जावजेणेव पुण्णभद्दे चेइए अहापडिरूवंजाव विहरइ।परिसा निग्गया। धम्म सोच्चा निसम्म जामेव दिसंपाउन्भूया तामेव दिसंपडिगया। तेणं कालेणं तेणं समएणं अजसुहम्मस्स अंतेवासी अज्जजंबू णामं अणगारे सत्तुस्सेहे जहा गोयमसामी तहा जाव झाणकोट्ठोवगए विहरति।ततेणं अज्जजंबूणामं अणगारे जायसड्ढे जावजेणेव अन्जसुहम्मे अणगारे तेणेव उवागए, तिक्खुत्तो आयाहिणं पयाहिणं करेति, करेत्ता वंदति नमंसति वंदित्ता नमंसित्ता जाव पज्जुवासति, पज्जुवासित्ता एवं वयासी। _ छाया- तस्मिन् काले तस्मिन् समये चम्पा नाम नगर्य्यभूत् / वर्णकः। पूर्णभद्रं चैत्यम् / वर्णकः। तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्यांतेवासी आर्यसुधा नामानगारो जातिसम्पन्नः। वर्णकः। चतुर्दशपूर्वी चतुर्ज्ञानोपगतः पञ्चभिरनगारशतैः सार्धं संपरिवृतः पूर्वानुपूर्व्या चरन् यावद् यत्रैव पूर्णभद्रं चैत्यं यथाप्रतिरूपं यावद् विहरति, परिषद् निर्गता। धर्मं श्रुत्वा निशम्य यस्या एव दिशः प्रादुर्भूता तामेव दिशं प्रतिगता। तस्मिन् काले तस्मिन् समये आर्यसुधर्मणोऽन्तेवासी आर्यजम्बूर्नामानगारः सप्तोत्सेधो यथा गौतमस्वामी तथा यावद् ध्यानकोष्ठोपगतः प्रथमं श्रुतस्कंध ] श्री विपाक सूत्रम् / प्रथम अध्याय [95