________________ 61 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् क्रियाऽऽश्रयस्याऽऽधारोऽधिकरणम् / 2 / 2 / 30 // क्रियाऽऽश्रयस्य कर्तुः कर्मणो वाऽऽधारो-'ऽधिकरणम्' स्यात् / कटे आस्ते, स्थाल्यां तण्डुलान् पचति // 30 // नाम्नः प्रथमैक-द्वि-बहौ / 2 / 2 / 31 // एक-द्वि-बहावर्थमात्रे वर्तमानानाम्नः परा यथासंख्यं सि-औ-जस्लक्षणा 'प्रथमा' स्यात् / डित्थः, गौः, शुक्लः, कारकः, दण्डी // 31 // आमन्त्र्ये / 2 / 2 / 32 // आमन्त्र्यार्थवृत्तेर्नाम्नः 'प्रथमा' स्यात् / हे देव ! / आमन्त्र्य इति किम् ? राजा भव // 32 // गौणातू-समया-निकषा-हा-धिगन्तरा-ऽन्तरेणा-ऽति-येन .. तेनैर्द्वितीया / 2 / 2 // 33 // समयादिभिर्युक्ताद् गौणान्नाम्न एक-द्वि-बहौ यथासंख्यममौ-शसिति 'द्वितीया' स्यात् / समया ग्रामम् / निकषा गिरिं नदी / हा ! मैत्रं व्याधिः / धिग् जाल्मम् / अन्तराऽन्तरेण वा निषधं निलं च विदेहाः / अन्तरेण धर्मं सुखं न स्यात् / अतिवृद्धं कुरून् महबलम् / येन पश्चिमां गतः / तेन पश्चिमां नीतः // 33 // . द्वित्वेऽधोऽध्युपरिभिः / 2 / 2 // 34 // द्विरुक्तरेभिर्युक्तानाम्नो 'द्वितीया' स्यात् / अधोऽधो ग्रामम्, अध्यधि ग्रामम् उपर्युपरि ग्रामं ग्रामाः / द्वित्व इति किम् ? अधो गृहस्य // 34 // सर्वोभया-ऽभि-परिणा तसा / 2 / 2 // 35 // सर्वादिभिस्तसन्तैर्युक्तानाम्नो 'द्वितीया' स्यात् / सर्वतः, उभयतः, अभितः, परितो वा ग्रामं वनानि // 35 // . लक्षण-वीप्स्येत्थम्भूतेष्वभिना / 2 / 2 / 36 //