________________ . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 277 707 घृणुङ् ग्रहणे / 735 गुदि क्रीडायाम् / 708 घुणि 709 घूर्णि भ्रमणे / | 736 षूदि क्षरणे / 710 पणि व्यवहार-स्तुत्योः / 737 हादि शब्दे / 711 यतैङ् प्रयले / . 738 लादैङ् सुखे च / 712 युतृङ् 713 जुतृङ् भासने / | 739 पर्दि कुत्सिते शब्दे / 714 विथङ् 715 वेथूङ् याचने / / 740 स्कुदुङ् आप्रवणे / 716 नाथङ् उपतापैश्वर्याशीःषु च / / | 741 एधि वृद्धौ / 717 श्रथुङ् शैथिल्ये / 742. स्पर्द्धि सङ्घर्षे / 718 ग्रथुङ् कौटिल्ये / / 743 गाधृङ् प्रतिष्ठा-लिप्सा७१९ कत्थि श्लाघायाम् / ग्रन्थेषु / 720 श्विदुङ् श्वैत्ये / - 744 बाधृङ् रोटने / 721 वदुङ् स्तुत्यभिवादनयोः / 745 दधि धारणे / 722 भदुङ् सुख-कल्याणयोः / | 746 बधि बन्धने / 723 मदुङ् स्तुति-मोद-मद-स्वप्न- 747 •नाधृङ् नाथवत् / गतिषु / 748 पनि स्तुतौ / 724: स्पदुङ् किञ्चिच्चलने / | 749 मानि पूजायाम् / 725 किदुङ् परिदेवने / / 750 तिपृङ् 751 ष्टिपृङ् 726 मुदि हर्षे / 752 टेपृङ् क्षरणे / .. 727 ददि दाने / 753 तेपृङ् कम्पने च / 728 हदिं पुरीषोत्सर्गे। 754 टुवेपृङ् 755 केपृङ् 729 ष्वदि 730 स्वर्दि . 756 गेपृङ 757 कपुङ् चलने / 731 स्वादि आस्वादने / 758 ग्लेपृङ् दैन्ये च / 732 उर्दि मान-क्रीडयोश्च / 759 मेपृङ् 760 रेपृङ् 733 कुर्दि 734 गुर्दि 761 लेपृङ् गतौ /