________________ 276 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 650 क्रचुङ् दीप्तौ च / / | 677 मठुङ् 678 कठुङ् शोके / 651 श्वचि 652 श्वचुङ् गतौ। | 679 मुठुङ् पलायने / 653 वर्चि दीप्तौ / 680 वटुङ् एकचर्यायाम् / 654 मचि 655 मुचुङ् कल्कने / 681 अठुङ् 682 पठुङ् गती / 656 मचुङ् धारणोच्छ्राय-पूजनेषु 683 हुडुङ् 684 पिडुङ् सझाते। 685 ,शडुङ् रुजायां च / / 657 पचुङ् व्यक्तीकरणे / 686 तडुङ् ताडने / 658 ष्टुचि प्रसादे / 687 कडुङ् मदे / 659 एजुङ् 660 प्रेजुङ् 688 खडुङ् मन्थे / 661 भ्राजि दीप्तौ / 689 खुडुङ् गतिवैकल्ये / 662 इजुङ् गतौ / 690. कुडुङ् दाहे / 663 ईजि कुत्सने च / 691 वडुङ् 692 मडुङ् वेष्टने / 664 ऋजि गतिस्थानार्जनोर्जनेषु / 693 भडुङ् परिभाषणे / 665 ऋजुङ् 666 भृजङ् 694 मुडुङ् मज्जने / भर्जने। 695 तुडुङ् तोड़ने / 667 तिजि क्षमा-निशानयोः / 696 भुडुङ् वरणे / 668 घट्टि चलने / 697 चडुङ् कोपे / 669 स्फुटि विकसने / 698 द्राडङ् 699 धाडङ् 670 चेष्टि चेययाम् / विशरणे। 671 गोष्टि 672 लोष्टि संघाते / 700 शाडङ् श्लाघायाम् / 673 वेष्टि वेष्टने / 701 वाट्टङ् आप्पाव्ये / . 674 अट्टि हिंसा-ऽतिक्रमयोः / 702 हेडङ् 703 होड अनादरे / 675 एठि 676 हेठि 704 हिडुङ् गती च / विवाधायाम् / | 705 घिणुङ् 706 घुणुङ्