________________ Saamananews 244 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् मेडो वा मित् / 4 / 3 / 88 // 'मेङो यपि मिद् वा' स्यात् / अपमित्य, अपमाय // 88 / / क्षेः क्षीः 4 / 3 / 89 // 'क्षेर्यपि क्षीः' स्यात् / प्रक्षीय // 89 / / क्षय्य-जय्यौ शक्तौ / 4 / 3 / 90 // 'क्षि-ज्योरन्तस्य शक्तौ गम्यायां ये प्रत्ययेऽय् निपात्यते' / क्षय्यो व्याधिः, जय्यः शत्रुः / शक्ताविति किम् ? क्षेयं पापम्, जेयं मनः // 90 // क्रय्यः क्रयार्थे / 4 / 3191 // 'क्रियोऽन्तस्य ये प्रत्ययेऽय् निपात्यते, क्रयाय चेत् प्रसारितोऽर्थः' / क्रय्यो गौः / क्रयार्थ इति किम् ? क्रेयं ते धान्यं न चास्ति प्रसारितम् // 91 / / सस्तः सि / 4 / 3 / 92 // धातोः सन्तस्याऽशिति सादौ प्रत्यये विषयभूते ‘तः' स्यात् / वत्स्यति / स इति किम् ? यक्षीष्ट / सीति किम् ? वसिषीष्ट / / 92 / / दीय दीङः क्ङिति स्वरे / 4 / 3 / 93 / / दीङः क्ङिति अशिति स्वरे 'दीय' स्यात् / उपदिदीयाते / क्डितीति किम् ? उपदानम् / स्वर इति किम् ? उपदेदीयते // 93 / / ___ इडेत्-पुसि चाऽऽतो लुक् / 4 / 3 / 94 // क्ङित्यशिति स्वरे, इटि, एति, पुसि च परे ‘आदन्तस्य धातो क्' स्यात् / पपुः, अदधत्, पपिथ, व्यतिरे, अदुः // 94 // संयोगाऽऽदेर्वाऽऽशिष्येः / 4 / 3 / 95 // धातोः संयोगादेरादन्तस्य क्ङित्याशिषि ‘एर्वा' स्यात् / ग्लेयात्, ग्लायात् / संयोगादेरिति किम ? यायात / क्ङितीत्येव- ग्लासीष्ट / / 95 //