________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 241 . धे-घ्रा-शा-छा-सो वा / 4 / 3 / 67 // एभ्यः परस्य 'सिचः परस्मैपदे लुब् वा स्यात्, लुब्योगे च नेट्' / अधात्, अधासीत्, अघ्रात्, अघ्रासीत्; अशात्; अशासीत्; अच्छात्, अच्छासीत्; असात्, असासीत् // 67 // तन्भ्यो वा त-थासि न-णोश्च / 4 / 3 / 68 // तनादिभ्यः परस्य 'सिचस्ते थासि च लुब् वा स्यात्, तधोगे न्- णोश्च लुप, न चेट्' / अतत, अतनिष्ट; अतथाः, अतनिष्ठाः; असत, असनिष्ट; असथाः, असनिष्ठाः // 6 // सनस्तत्राऽऽवा / 4 / 3 / 69 // सनो लुपि सत्याम् ‘आ वा' स्यात् / असात, असत; असाथाः, असथाः / तत्रेति किम् ? असनिष्ट // 69 // धुड्-इस्वाल्लुगनिटस्त-थोः // 4 // 370 // धुडन्तात् ह्रस्वान्ताच धातोः परस्या-'ऽनिटः सिचस्तादी थादौ च लुक्' स्यात् / अभित्त, अभित्थाः, अकृत, अकृथाः / अनिट इति किम् ? व्यद्योतिष्ट // 7 // . इट ईति / 4 / 3 / 71 // इट: परस्य "सिच ईति लुक्' स्यात् / अलावीत् / इट इति किम् ? अकार्षीत् / ईतीति किम् ? अभणिषम् // 71 // सो धि वा / 4 / 372 // धातोर्धादी प्रत्यये 'सो. लुग् वा' स्यात् / चकाधि, चकाद्धि; अलविध्वम्, अलविड्वम् // 72 // अस्तेः सि हस्त्वेति // 4 // 3 // 73 //