________________ 198 .. श्रीसिद्धहेमचन्द्रशब्दानुशासनम् स्वरादेर्धातोद्धितीयस्यांशस्यैकस्वरस्य 'संयोगादी रो द्विर्न स्यात्, न तु रादनन्तरे यि' / अर्चिचिषति / अयीति किम् ? अरार्यते // 6 // नाम्नो द्वितीयाद् यथेष्टम् / 4 / 17 // स्वरादेर्नामधातोद्धित्वभाजो 'द्वितीयादारभ्यैकस्वरोंऽशो यथेष्टं द्विः' स्यात् / अशिश्वीयिषति, अश्वीयियिषति, अश्वीयिषिषति // 7 // अन्यस्य / 4 / 18 // स्वरादेरन्यस्य नामधातोत्विभाज “एकस्वरोंऽशो यथेष्टं प्रथमादिर्द्विः' स्यात् / पुपुत्रीयिषति, पुतित्रीयिषति, पुत्रीयियिषति, पुत्रीयिषिषति // 8 // . कण्ड्वादेस्तृतीयः / 4 / 1 / 9 // कण्ड्वादेर्दित्वभाज ‘एकस्वरस्तृतीय एव अंशो द्विः' स्यात् / कण्डूयियिषति, असूयियिषति // 9 // पुनरेकेषाम् / 4 / 1 / 10 // “एकेषां मते द्वित्वे कृते पुनर्द्वित्वम्' स्यात् / सुसोषुपिषते / एकेषामिति किम् ? सोषुपिषते // 10 // यिः सन् वेjः / 4 / 1 / 11 // 'ईयो द्वित्वभाजो यिः सन् वा द्विः' स्यात् / ईयियिषति, ईjिषिषति // 11 // ___ हवः शिति / 4 / 1 / 12 // 'जुहोत्यादयः शिति द्विः' स्युः / जुहोति // 12 // चराचर-चलाचल-पतापत-वदावद-घनाघन-पाटूपटं वा / 4 / 113 // 'एतेऽचि कृतद्वित्वादयो वा निपात्यन्ते' / चराचरः, चलाचलः, पतापतः,