________________ श्रीसिद्भहेमचन्द्रशब्दानुशासनम् 197 - अर्हम् // अथ चतुर्थोऽध्यायः (प्रथमः पादः) // द्विर्धातुः परोक्षा-डे, प्राक् तु स्वरे स्वरविधेः / 4 / 1 / 1 // परोक्षायां डे च परे 'धातुर्द्विः' स्यात् , 'स्वरादौ तु द्वित्वनिमित्ते स्वरस्य कार्यात् प्रागेव' / पपाच, अचकमत / धातुरिति किम् ? प्राशिश्रियत् / प्रागिति किम् ? चक्रतुः / स्वर इति किम् ? जेघ्रीयते / स्वरविधेरिति किम् ? शुशाव / प्राक् तु स्वरे स्वरविधेरिति आद्विर्वचनमधिकारः // 1 // आयोऽश एकस्वरः / 4 / 1 / 2 // 'अनेकस्वरस्य धातोराद्य एकस्वरोऽवयवः परोक्षा-डेपरे द्विः' स्यात् / जजागार, अचीकाणत्, अचकाणत्; अचीकरत् // 2 // सन्-यङश्च / 4 / 1 // 3 // सन्नन्तस्य यङन्तस्य चा-'ऽऽद्य एकस्वरोंऽशो द्विः' स्यात् / तितिक्षते, पापच्यते // 3 // - स्वराऽऽदेर्द्वितीयः / 4 / 114 // स्वरादेईयुक्तिभाजो 'द्वितीयोऽश एकस्वरो द्विः' स्यात् / अटिटिषति, अशाश्यते / प्राक् तु स्वरे स्वरविधेरित्येव- आटिटत् // 4 // न ब-द-नं संयोगाऽऽदिः / 4 / 15 // स्वरादेर्धातोद्धितीयस्यांशस्यैकस्वरस्य 'ब-द-नाः संयोगस्याऽऽद्या न द्विः' स्युः / उब्जिजिषति, अट्टिटिषते, उन्दिदिषति / संयोगादिरिति किम् ? प्राणिणिषति // 5 // अयि रः / 4 / 16 //