________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अद्रव्ये वर्तमानाश्चादयोऽव्ययानि स्युः / वृक्षश्च इत्यादि // 31 // अधण्तस्वाद्या शसः / 11 / 32 // . ' धण्वर्जास्तस्वादयः शस्पर्यन्ता ये प्रत्ययास्तदन्तं नाम अव्ययं स्यात् / देवा अर्जुनतोऽभवन्, ततः, तत्र, बहुशः / अधणिति किम् ? पथिद्वैधानि // 32 // विभक्ति-थमन्त-तसाद्याभाः // 11 // 33 // विभक्त्यन्ताभाः थमवसानतसादिप्रत्ययान्ताभाश्चाऽव्ययानि स्युः / अहंयुः, अस्तिक्षीरा गौः, कथम्, कुतः // 33 // वत्-तस्याम् // 11 // 34 // वत्-तसि-आम्प्रत्ययान्तमव्ययं स्यात् / मुनिवद् वृत्तम्, उरस्तः, उच्चैस्तराम् // 34 // क्त्वा-तुमम् 19 // 1 // 35 // क्त्वा-तुम्-अम्प्रत्ययान्तमव्ययं स्यात् / कृत्वा, कर्तुम्, यावज्जीवमदात् // 35 / / गतिः / 111 // 36 // गतिसंज्ञमव्ययं स्यात् / अदःकृत्य / “अतः कृ-कमि०" (2.3.5.} इत्यादिना रः सो न स्यात् // 36 // अप्रयोगीत् / 11 / 37 // ... इह शास्त्रे उपदिश्यमानो वर्णस्तत्समुदायो वा प्रयोगेऽदृश्यमान इत् स्यात् / एधते, यजते, चित्रीयते // 37 // अनन्तः पञ्चम्याः प्रत्ययः / 1 / 1138 // पञ्चम्यर्थाद् विहितोऽन्तशब्दाऽनिर्दिष्टः प्रत्ययः स्यात् / “नाम्नः प्रथमैकद्वि-बहौ" {2-2-31) / वृक्षः / अनन्त इति किम् ? आगमः प्रत्ययो मा भूत् // 38 //