________________ [3 वृत्तिकृत-प्रशस्तिः ] . [10] तस्यामस्यां प्रवेशाय, विदुषामुपकारिका / तरणिरिव ससिन्धौ, कल्पलतावतारिका / / [11] उपद्रङ्गे महारङ्गे, मोहमय्याः सदादरे / दादरे शान्तिनाथोपा-श्रये ज्येष्ठस्थितिस्थितैः // [12] श्रेष्ठिश्रीप्रेमचन्द्राख्य-तेजराजाभिधादिभिः / सद्वयवस्थापकैर्मुख्यै-विज्ञप्तैर्भूरिभक्तितः / / [13] वैक्रमेऽनलचन्द्रद्यो-नेत्रशरदि कार्तिके / राकार्कवासरेऽकारि, विजयामृतसूरिभिः / / - [14] इमामालम्व्य धोमन्तः, सन्तः सन्तु सुराजिताः। कल्पलताफल प्राप्तः, प्राप्तबोधाः सुराजिताः / / [15] सद्भिः पापठ्यमानेय-माचन्द्रार्कमबाधिता / विद्वद्भिः शोधिता कर्म-मोक्षमातनुतां सताम् / / [16] वृत्तयेऽत्र निरातङ्क, प्रवृत्तिः प्रथते नृणाम् / धर्म शास्त्रे पर वृत्तिर्विराजति विवेकिनाम् / [17] वृत्तिमिमां समारच्य, श्रेयो यत् समुपार्जितम् / दूरीभूयाद्भवभ्रान्ति - भूयाद्भुतिस्ततस्तता // ॥भेयोऽस्तु श्रीश्रमणसङ्घस्य //