________________ 174 सिद्धसहस्रनामकोशः दयासिन्धु दयापालो 2 दयानेता", दयानिधिः / दयालुः६ स्वदयाचिह्नो दयाश्रेष्ठो” दयोदय:३९ / / 5 / / दयास्थायी दयास्थानं सर्वशुद्धदयामयः / दयापात्रं दयामात्रो" दयाव्यासो दयोन्नतिः / / 6 / / आत्माराम"श्चिदाराम श्चिद्रामो" रामसत्तमः / श्रीरामः५१ केवलारामो२ दयारामो५३ विरामवान् // 7 // अजन्मरामोऽति (ती) रामो६ महारामो मनोरमः५८ / स्वतोरामः५९ स्वयंरामः केवलो राम" एव च / / 8 / / महेन्द्राऽर्यो" महेन्द्रडयो" महेन्द्रो"ऽतीन्द्रियार्थदृक् / अनिन्द्रियोऽहमिन्द्रार्योऽतीन्द्रोऽतीन्द्रियद्द स्वद्दक् // 6 // भतात्मा भतभृद७२ भूतरक्षी प्रभवो५ विभवो भूताधारो भूताभयङ्करः / भूतानुपग्रहः / / 10 / / अस्तप्राणो" महाप्राणः प्राणद: प्राणितेश्वरः / प्राणेशः प्राणदयित: प्राणाग्यः५ प्राणवल्लभ:८६ / / 11 // प्राणोत्तरः प्राणगति “रप्राण: प्राणिनामिनः अग्राह्यो" गहनं गूह्य प्रणवः प्रणवोत्सवः // 12 // 1. केवलराम जं.