________________ सिद्धसहस्रनामकोशः 171 छन्दोऽतीतो जनातीतो लोकातीतो लयातिगः / योगातीत“स्तपोऽतीतो व्रतातीतो" यमातिगः // 11 // ध्यानातीतो. मनोऽतीत"श्चिन्तातीतश्चयातिगः / लेपातीतो" गदातीतो५ कामातीत स्तमोऽतिगः / / 12 // वेदातीतो वयोऽतीतः९ सर्वातीतश्च यः प्रभुः / कर्मेन्धनानि दह्यन्ते तस्य घनाग्निना क्षणात् // 13 // // इति महोपाध्याय "श्रीयशोविजयगणि" समुच्चिते राजनगरवास्तव्य-सङ्घमुख्य-साह 'पनजी' सुश्रूषिते श्रीसिद्धनामकोशे तृतीयशतकप्रकाशः // 3 // प्रथ चतुर्थशतकप्रकाशः . . अमृतात्मा'ऽमृतोद्भूतोऽमृतस्रष्टा'ऽमृतोद्भवः / अमृतौघोऽमृताधारोऽमृताङ्गोऽमृतसंस्थितिः // 1 // कृतज्ञः कृतकृत्यश्च कृतधर्माः कृतऋतु:१२ / कृतवेद:१३ कृतात्मा च" संस्कृताप्ति"रसंस्कृतः१६ / / 2 / / भावः स्वभावो“ निर्व!" मुख्यवर्गो ऽपवर्गभाग्" / सत्तार पदार्थः२३ पूर्णार्थो लक्षणार्थ स्त्रिलक्षणः६ / / 3 / / 1. 'त् // 13 // श्रीसिद्धनाम जं० /