________________ द्वितीयः सर्गः .. . ( 60 ) यत. इदमाननपुष्टये विधिः, कणशं कान्तिमयं पचेलिमम् / स लुलाव विधुं पृथक्कृतप्रपतच्छीर्णकणोरुतारकम् // ( 61 ) इदमानन कान्तिचौर्यत स्त्रपमानेव जनापवादतः। जननीव विधु सुरेन्द्रदिग्, रविभित्त्यैव जनाय निगुते // ( 62 ) द्विजराज इवैतदाननात्, ___ सुषमाद्वैतरुचोऽध्यगीषत / उचितं विधुपङ्कजादय स्त्रिजगल्लोचनशोकमाजिनः // ( 63 ) इदमाननकारिणं करं, ... विधुना प्रोञ्छति यत्स्म पद्मभूः / इति तत्रं रुचीरपप्रथत्, सविशेषोऽपि तदंशशेषजः // ..