________________ विजयोल्लास-महाकाव्यम भयतो महतस्तया जिता, दयितार्द्धाङ्गसयुग्भवान्यभूत् / द्विजराजकरावमर्शनैः, सतताश्वासनभाजनीकृता // य इमां भुवनातिशायिनी मकरोदेष करो हि दक्षिणः / इतरास्तु करोति यः पुनननु वामः स विविलक्षणः // ( 10 ) , चिकुरैः सह सख्यमातनोद, ध्र वमस्याः सुकृताय चामरम् / पदवी न दवीयसी कथं, नृपमान्या पशुजन्मनोऽन्यथा // ' ( 11 ) सकला कचपाशचुम्बिनी, न कलापेऽनु कलापिनः कला। ... सकलाकलितार्द्ध चन्द्रको, मुखचन्द्रोपरि सञ्चरः परः॥