________________ विजयोल्लास-महाकाव्यम् ( 43 ) . योन्दुकान्तालयधोरणीभि बुवातकज्योतिरुपासिताभिः / उच्चस्तराभिर्भवभावभाग्भिः, सनिझरागीयत शैलमाला // (44) वप्रेषु यस्मिन् विषमेषुवैरि ___ जयाय पीनव्यवसायभाजः। शशाङ्कमौलेवलयायितोद्यद भुजङ्गभूषा परिखा विभाति // - ( 45 ), लङ्कामिवावेत्य पयोधिरेष, निषेवते यत्परिक्षकवेषः / इदं तु चित्रं परवाहिनीनां, ___ कदापि दत्त न किल प्रवेशम् / / यद्वप्रपालीपरिखा विशेषा दध्यक्षसंवित्त्रिपुटी किलैषायुक्तं तदेतत्परतो ग्रहस्य, मीमांसकारुच्यपथा कथाऽपि / /