________________ 128 ___ विजयोल्लास-महाकाव्यम् ( 27 ) . .. युद्ध च लक्ष्मीः किल येन वप्र- वर्मावृताङ्गन विलुण्टिता द्योः / इतीव यत्पूर्भयभङ्गलिङ्ग, शक्राख्यया ख्यातिमुपैति तस्याः // . . ( 28 ) यच्चत्यवातायनमौक्तिकेष, स्वकान्तिविद्योतितदिङ्मुखेषु / इन्दिन्दिरौघाः परितो भ्रमन्तो, जपासुमभ्रान्तिभृतः पतन्ति // ( 26 ) यत्रानिशं स्फाटिकजनसम प्रभाप्रभावप्रहतान्धकारे। मृगीदृशामेव कुचेषु शेते, कस्तूरिका नाम कुहूनिलीय // ( 30 ) सदालिषु प्रीतिभरं दिशन्तो, दानेन संसपिकराभिरामाः / . स्फुरद्गतिप्रीणितविश्ववित्ता, यत्र श्रिताः कुम्भिसमत्वमिभ्याः / /