________________ 126 नोमान-सहाव्या ( 16 ) पचेलिमं पक्षिगणाः समन्तात्, क्षणं कणं ये निपुणं चणन्ति / यत्क्षेत्रसंरक्षकगोलवृष्टिकोलाहलाते पुनरुत्प्लवन्ते // ..( 20 ) चौर्य परस्वेषु न नाम कामं, सौराज्यभाजि क्वचनापि यत्र / यद्ध र्यचौर्यात् सुदृशां निलीन श्चित्ते भियाऽनङ्गभटोऽपि सूक्ष्मे // . ( 21 )' यद्यत्र भास्वान् प्रवलाप्रतापो, . जागति मण्डोवरपार्श्वदेवः / उल्लस्यते तत्सुमनोभिरेभिस्तमोनिरासात्तपगच्छभाग्भिः // ( 22 ) यद्भूर्भुवःस्वः प्रभुताभृताऽपि, स्वयं निवासाद भृशमन्वकम्पि / स्बर्गेण यस्यास्तु कथं तदेक विभक्तिसारूप्यमुचकशेषः // ...